English

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्‌, “तिष्ठन्तु चारणा:। यावत्‌ मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्‌।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्‌, “हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।"

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।       1

(1) ______ पृथुनृपस्य राजधानी आसीत्‌। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)

(2) स्तवनं तु ______ भवेत्‌। (मानवस्यैव/ईश्वरस्यैव)

(ख) पूर्णवाक्येन उत्तरं लिखत।      1

चारणा: किमर्थम्‌ उत्सुका:?

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।     1

राजा चिन्ताकुल: जात:।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।      2

Chart
Fill in the Blanks
One Line Answer

Solution

(1) 

(क) 

(1) प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌। 

(2) स्तवनं तु ईश्वरस्यैव भवेत्‌। 

(ख) चारणा: राज्याभिषेकसमये पृथुनृपस्य स्तुतिं गातुमुत्सुका:।

(ग) भूपालः चिन्ताकुल: जात:।

(2) 

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत।

धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम्‌ अकरोत्‌?


माध्यमभाषया उत्तरं लिखत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


पूर्णवाक्येन उत्तरं लिखत-

चारणा : किमर्थम् उत्सुका : ?


पूर्णवाक्येन उत्तरं लिखत-

स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?


पूर्णवाक्येन उत्तरं लिखत-

पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम्‌ अकरोत्‌? 


माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।


प्रश्ननिर्माणं कुरुत।

प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌।


प्रश्ननिर्माणं कुरुत ।

प्रजाः पशुवत्‌ जीवन्ति ।


प्रश्ननिर्माणं कुरुत ।

पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।


समानार्थकशब्दं लिखत ।
वृक्षः - ______


समानार्थकशब्दं लिखत ।
धनुः - ______


समानार्थकशब्दं लिखत।

नदी - ______


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______


विरुद्धार्थकशब्दं लिखत।

अशक्ताः × ....


विरुद्धार्थकशब्दं लिखत।

कृशाः × ______।


कः कं वदति ?
"अतः धनुः त्यज।"


कः कं वदति ?
तत्पापं यतस्व ।


अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×