Advertisements
Advertisements
Question
प्रश्ननिर्माणं कुरुत ।
प्रजाः पशुवत् जीवन्ति ।
Solution
प्रजाः कथं जीवन्ति ?
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत।
धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत्?
माध्यमभाषया उत्तरं लिखत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
पूर्णवाक्येन उत्तरं लिखत-
वसुन्धरायाः उदरे किं वर्तते ?
पूर्णवाक्येन उत्तरं लिखत-
पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम् अकरोत्?
माध्यमभाषया उत्तरत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
प्रश्ननिर्माणं कुरुत।
प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्।
प्रश्ननिर्माणं कुरुत ।
धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।
प्रश्ननिर्माणं कुरुत ।
पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।
समानार्थकशब्दं लिखत ।
वृक्षः - ______
समानार्थकशब्दं लिखत ।
भूमिः - ______
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______
विरुद्धार्थकशब्दं लिखत।
अशक्ताः × ....
विरुद्धार्थकशब्दं लिखत।
प्रसन्नाः × ______
विरुद्धार्थकशब्दं लिखत।
कृशाः × ______।
कः कं वदति?
तिष्ठन्तु चारणाः।
कः कं वदति ?
तत्पापं यतस्व ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेनद्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज।खनित्राणि, हलान्, कुदालकान् लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।” भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम् अवरुध्य कृषिकारयार्थं जलस्य उपयोगम् अकरोत्। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम् अकरोत्। भूमिम् उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्। अनन्तरं बीजानां संस्करणं कृत्वा वपनम् अकरोत्। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः। |
(1) अवबोधनम्। (4 तः 3) 3
(क) उचितं कारणं चित्वा वाक्य पुनर्लिखत। 1
वेनराजः राजधर्मस्य पालनं नाकरोत् यतः ______।
(1) सः दुःशासकः आसीत्।
(2) सः अलसः आसीत्।
(ख) कः कं वदति? 1
“यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसना भविष्यामि।”
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
पृथुभूपेन खद्भं सज्जीकृतम्।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्य पुनर्लिखत। 1
भूमिः स्त्रीरूपं धृत्वा प्रकटिता।
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत। 1
(ख) प्रश्ननिर्माणं कुरुत।पर्जन्यनन्तर बीजेभ्यः अङ्कः उद्भूताः। 1
ग) लकारं लिखत। 1
त्वं परनाजनैः सह कृषिकार्यं कुर।
(3) पृथक्करणम्। 2
प्रवाहिजालं पूरयत।
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।