English

प्रश्ननिर्माणं कुरुत। प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

प्रश्ननिर्माणं कुरुत।

प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌।

One Line Answer

Solution

पृथुराजस्य राजधानी कुत्र आसीत्‌?

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  Is there an error in this question or solution?
Chapter 1: आद्यकृषक : पृथुवैन्यः। (गद्यम्) - भाषाभ्यासः [Page 10]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 5. (अ) | Page 10

RELATED QUESTIONS

पूर्णवाक्येन उत्तरं लिखत-

चारणा : किमर्थम् उत्सुका : ?


पूर्णवाक्येन उत्तरं लिखत-

वसुन्धरायाः उदरे किं वर्तते ?


पूर्णवाक्येन उत्तरं लिखत -

भ्रमणसमये पृथुराजेन किं दृष्टम्?


माध्यमभाषया उत्तरत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।


प्रश्ननिर्माणं कुरुत ।

प्रजाः पशुवत्‌ जीवन्ति ।


प्रश्ननिर्माणं कुरुत ।

धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।


प्रश्ननिर्माणं कुरुत ।

पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।


समानार्थकशब्दं लिखत ।
वृक्षः - ______


समानार्थकशब्दं लिखत ।
भूमिः - ______ 


समानार्थकशब्दं लिखत ।
राजा - ______


समानार्थकशब्दं लिखत ।
धनुः - ______


समानार्थकशब्दं लिखत।

नदी - ______


विरुद्धार्थकशब्दं लिखत।

अशक्ताः × ....


विरुद्धार्थकशब्दं लिखत।

कृशाः × ______।


कः कं वदति?

तिष्ठन्तु चारणाः। 


कः कं वदति ?
तत्पापं यतस्व ।


कः कं वदति ?
"तव पिता दुःशासकः।"


सन्धिविग्रह कुरुत।
अशक्ताश्च 


कः कं वदति ?
तत्पापं यतस्व ।


अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×