Advertisements
Advertisements
Question
माध्यमभाषया उत्तरत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
Solution 1
English:
In the lesson "आद्यकृषक: पृथुवैन्य," the king becomes concerned when he sees the situation of his subjects during his tour following the coronation. As advised by the royal priest, the monarch was about to attack the Earth. Mother Earth, who appeared in the shape of a woman, advised the king to cultivate land and focus on agriculture. Allow individuals to participate in this agricultural activity. Use tools such as a plough, spade, and sickle instead of a bow and arrow." Her discourse focused on the importance of agriculture.
Solution 2
हिंदी:
"आद्यकृषक: पृथुवैन्य" पाठ में, राजा राज्याभिषेक के बाद अपने दौरे के दौरान अपनी प्रजा की स्थिति को देखकर चिंतित हो जाता है। शाही पुजारी की सलाह के अनुसार, राजा पृथ्वी पर आक्रमण करने वाला था। एक महिला के रूप में प्रकट हुई धरती माता ने राजा को भूमि पर खेती करने और कृषि पर ध्यान केंद्रित करने की सलाह दी। व्यक्तियों को इस कृषि गतिविधि में भाग लेने की अनुमति दें। धनुष और बाण के बजाय हल, कुदाल और दरांती जैसे औजारों का उपयोग करें।" उनका प्रवचन कृषि के महत्व पर केंद्रित था।
Solution 3
मराठी:
"आद्यकृषक: पृथ्वीवैन्य" या धड्यात, राज्याभिषेकानंतरच्या त्याच्या दौऱ्यात त्याच्या प्रजेची परिस्थिती पाहून राजा चिंतेत पडतो. राजपुत्राच्या सल्ल्यानुसार, राजा पृथ्वीवर हल्ला करणार होता. स्त्रीच्या रूपात प्रकट झालेल्या पृथ्वीमातेने राजाला जमीन कसण्याचा आणि शेतीवर लक्ष केंद्रित करण्याचा सल्ला दिला. या शेतीच्या कामात व्यक्तींना सहभागी होऊ द्या. धनुष्यबाणाऐवजी नांगर, कुदळ आणि विळा यासारख्या अवजारांचा वापर करा." तिचे प्रवचन शेतीच्या महत्त्वावर केंद्रित होते.
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
पूर्णवाक्येन उत्तरं लिखत-
चारणा : किमर्थम् उत्सुका : ?
पूर्णवाक्येन उत्तरं लिखत-
वसुन्धरायाः उदरे किं वर्तते ?
पूर्णवाक्येन उत्तरं लिखत -
भ्रमणसमये पृथुराजेन किं दृष्टम्?
पूर्णवाक्येन उत्तरं लिखत-
स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?
पूर्णवाक्येन उत्तरं लिखत-
पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम् अकरोत्?
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।
प्रश्ननिर्माणं कुरुत।
प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्।
प्रश्ननिर्माणं कुरुत ।
प्रजाः पशुवत् जीवन्ति ।
प्रश्ननिर्माणं कुरुत ।
धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।
प्रश्ननिर्माणं कुरुत ।
पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।
समानार्थकशब्दं लिखत ।
वृक्षः - ______
समानार्थकशब्दं लिखत ।
राजा - ______
समानार्थकशब्दं लिखत।
नदी - ______
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______
विरुद्धार्थकशब्दं लिखत।
अशक्ताः × ....
विरुद्धार्थकशब्दं लिखत।
प्रसन्नाः × ______
विरुद्धार्थकशब्दं लिखत।
कृशाः × ______।
कः कं वदति?
तिष्ठन्तु चारणाः।
कः कं वदति ?
तत्पापं यतस्व ।
कः कं वदति ?
"तव पिता दुःशासकः।"
कः कं वदति ?
"अतः धनुः त्यज।"
सन्धिविग्रह कुरुत।
अशक्ताश्च
कः कं वदति ?
तत्पापं यतस्व ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेनद्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज।खनित्राणि, हलान्, कुदालकान् लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।” भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्गम् अवरुध्य कृषिकारयार्थं जलस्य उपयोगम् अकरोत्। वृष्टिजलसञ्जयं कृत्वा जलव्यवस्थापनम् अकरोत्। भूमिम् उर्वरतमां कर्तु प्रायतत। तदनन्तरं तस्मिन् क्षेत्रे जनाः धान्यबीजानि अवपन्। स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणां बीजानां सङ्कलनं चयनं च परिश्रमेण अकरोत्। अनन्तरं बीजानां संस्करणं कृत्वा वपनम् अकरोत्। पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः। |
(1) अवबोधनम्। (4 तः 3) 3
(क) उचितं कारणं चित्वा वाक्य पुनर्लिखत। 1
वेनराजः राजधर्मस्य पालनं नाकरोत् यतः ______।
(1) सः दुःशासकः आसीत्।
(2) सः अलसः आसीत्।
(ख) कः कं वदति? 1
“यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसना भविष्यामि।”
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
पृथुभूपेन खद्भं सज्जीकृतम्।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्य पुनर्लिखत। 1
भूमिः स्त्रीरूपं धृत्वा प्रकटिता।
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत। 1
(ख) प्रश्ननिर्माणं कुरुत।पर्जन्यनन्तर बीजेभ्यः अङ्कः उद्भूताः। 1
ग) लकारं लिखत। 1
त्वं परनाजनैः सह कृषिकार्यं कुर।
(3) पृथक्करणम्। 2
प्रवाहिजालं पूरयत।
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्, “तिष्ठन्तु चारणा:। यावत् मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्। एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्, “हे राजन्, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।" |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
(1) ______ पृथुनृपस्य राजधानी आसीत्। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)
(2) स्तवनं तु ______ भवेत्। (मानवस्यैव/ईश्वरस्यैव)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
चारणा: किमर्थम् उत्सुका:?
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
राजा चिन्ताकुल: जात:।
(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। 2