Advertisements
Advertisements
Question
कः कं वदति?
तिष्ठन्तु चारणाः।
Solution
“तिष्ठन्तु चारणाः।” इति राजा चारणान् अवदत्।
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
पूर्णवाक्येन उत्तरं लिखत -
भ्रमणसमये पृथुराजेन किं दृष्टम्?
पूर्णवाक्येन उत्तरं लिखत-
स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?
पूर्णवाक्येन उत्तरं लिखत-
पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम् अकरोत्?
माध्यमभाषया उत्तरत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।
प्रश्ननिर्माणं कुरुत।
प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्।
प्रश्ननिर्माणं कुरुत ।
प्रजाः पशुवत् जीवन्ति ।
प्रश्ननिर्माणं कुरुत ।
धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।
प्रश्ननिर्माणं कुरुत ।
पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।
समानार्थकशब्दं लिखत ।
वृक्षः - ______
समानार्थकशब्दं लिखत ।
भूमिः - ______
समानार्थकशब्दं लिखत ।
राजा - ______
समानार्थकशब्दं लिखत ।
धनुः - ______
समानार्थकशब्दं लिखत।
नदी - ______
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______
विरुद्धार्थकशब्दं लिखत।
अशक्ताः × ....
विरुद्धार्थकशब्दं लिखत।
प्रसन्नाः × ______
विरुद्धार्थकशब्दं लिखत।
कृशाः × ______।
कः कं वदति ?
तत्पापं यतस्व ।
कः कं वदति ?
"अतः धनुः त्यज।"
सन्धिविग्रह कुरुत।
अशक्ताश्च
कः कं वदति ?
तत्पापं यतस्व ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्, “तिष्ठन्तु चारणा:। यावत् मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्। एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्, “हे राजन्, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।" |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
(1) ______ पृथुनृपस्य राजधानी आसीत्। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)
(2) स्तवनं तु ______ भवेत्। (मानवस्यैव/ईश्वरस्यैव)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
चारणा: किमर्थम् उत्सुका:?
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
राजा चिन्ताकुल: जात:।
(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। 2