English

कः कं वदति? तिष्ठन्तु चारणाः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

कः कं वदति?

तिष्ठन्तु चारणाः। 

One Line Answer

Solution

“तिष्ठन्तु चारणाः।” इति राजा चारणान्‌ अवदत्‌।

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  Is there an error in this question or solution?
Chapter 1: आद्यकृषकः पृथुवैन्यः।(गद्यम्‌) - भाषाभ्यासः [Page 8]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 1 आद्यकृषकः पृथुवैन्यः।(गद्यम्‌)
भाषाभ्यासः | Q 9. (अ) | Page 8
Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 10. (अ) | Page 10

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


पूर्णवाक्येन उत्तरं लिखत -

भ्रमणसमये पृथुराजेन किं दृष्टम्?


पूर्णवाक्येन उत्तरं लिखत-

स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?


पूर्णवाक्येन उत्तरं लिखत-

पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम्‌ अकरोत्‌? 


माध्यमभाषया उत्तरत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।


प्रश्ननिर्माणं कुरुत।

प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌।


प्रश्ननिर्माणं कुरुत ।

प्रजाः पशुवत्‌ जीवन्ति ।


प्रश्ननिर्माणं कुरुत ।

धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।


प्रश्ननिर्माणं कुरुत ।

पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।


समानार्थकशब्दं लिखत ।
वृक्षः - ______


समानार्थकशब्दं लिखत ।
भूमिः - ______ 


समानार्थकशब्दं लिखत ।
राजा - ______


समानार्थकशब्दं लिखत ।
धनुः - ______


समानार्थकशब्दं लिखत।

नदी - ______


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______


विरुद्धार्थकशब्दं लिखत।

अशक्ताः × ....


विरुद्धार्थकशब्दं लिखत। 

प्रसन्नाः × ______ 


विरुद्धार्थकशब्दं लिखत।

कृशाः × ______।


कः कं वदति ?
तत्पापं यतस्व ।


कः कं वदति ?
"अतः धनुः त्यज।"


सन्धिविग्रह कुरुत।
अशक्ताश्च 


कः कं वदति ?
तत्पापं यतस्व ।


अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्‌, “तिष्ठन्तु चारणा:। यावत्‌ मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्‌।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्‌, “हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।"

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।       1

(1) ______ पृथुनृपस्य राजधानी आसीत्‌। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)

(2) स्तवनं तु ______ भवेत्‌। (मानवस्यैव/ईश्वरस्यैव)

(ख) पूर्णवाक्येन उत्तरं लिखत।      1

चारणा: किमर्थम्‌ उत्सुका:?

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।     1

राजा चिन्ताकुल: जात:।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।      2


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×