Advertisements
Chapters
▶ 1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
#: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
5: युग्ममाला (पद्यम्)
#: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter 1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Below listed, you can find solutions for Chapter 1 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board 1 आद्यकृषकः पृथुवैन्यः।(गद्यम्) भाषाभ्यासः [Pages 7 - 8]
पूर्णवाक्येन उत्तरं लिखत-
चारणा : किमर्थम् उत्सुका : ?
पूर्णवाक्येन उत्तरं लिखत -
भ्रमणसमये पृथुराजेन किं दृष्टम्?
पूर्णवाक्येन उत्तरं लिखत-
वसुन्धरायाः उदरे किं वर्तते ?
पूर्णवाक्येन उत्तरं लिखत-
स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?
पूर्णवाक्येन उत्तरं लिखत-
पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम् अकरोत्?
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।
माध्यमभाषया उत्तरत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।
अमरकोषात् शब्द् प्रयुज्य वाक्य पुनर्लिखत ।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता ।
मेलनं कुरुत ।
विशेषणम् | कृशाः | उर्वरा | आनन्दिताः | दुःशासकः | प्रजाहितदक्षः |
विशेष्यम् | पृथुः | वेनः | प्रजाः | भूमिः | प्रजाजनाः |
समानार्थकशब्दं लिखत ।
वृक्षः - ______
समानार्थकशब्दं लिखत ।
भूमिः - ______
समानार्थकशब्दं लिखत ।
राजा - ______
समानार्थकशब्दं लिखत ।
धनुः - ______
समानार्थकशब्दं लिखत।
नदी - ______
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______
विरुद्धार्थकशब्दं लिखत।
प्रसन्नाः × ______
विरुद्धार्थकशब्दं लिखत।
अशक्ताः × ....
विरुद्धार्थक शब्दान् लिखत।
पुरतः × ______
विरुद्धार्थकशब्दं लिखत।
कृशाः × ______।
कः कं वदति?
तिष्ठन्तु चारणाः।
कः कं वदति ?
तत्पापं यतस्व ।
कः कं वदति ?
"तव पिता दुःशासकः।"
कः कं वदति ?
"अतः धनुः त्यज।"
सन्धिविग्रह कुरुत।
उदर एव ।
सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति
सन्धिविग्रह कुरुत।
अशक्ताश्च
सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्।
Solutions for 1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 1 - आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board 1 (आद्यकृषकः पृथुवैन्यः।(गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 1 आद्यकृषकः पृथुवैन्यः।(गद्यम्) are आद्यकृषकः पृथुवैन्यः।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions आद्यकृषकः पृथुवैन्यः।(गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 1, आद्यकृषकः पृथुवैन्यः।(गद्यम्) Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.