English

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 3 - सूक्तिसुधा। (पद्यम्‌) [Latest edition]

Advertisements

Chapters

    *: सुगमसंस्कृतम्।

    1: आद्यकृषकः पृथुवैन्यः।(गद्यम्‌)

    2: व्यसने मित्रपरीक्षा। (गद्यम्‌)

▶ 3: सूक्तिसुधा। (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - १।

    *: व्यञ्जनान्ताः।

    4: स एव परमाणुः। (संवादः)

    5: युग्ममाला (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - २

    *: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।

    6: संस्कृतनाट्ययुग्मम्। (संवादः)

    7: वाचनप्रशंसा।। (पद्यम्‌)

    *: समासा:।

    8: नदीसूक्तम्। (संवादः)

    9: आदिशक्ङराचार्य:। (गद्यम्‌)

    #: अभ्यासपत्रम्‌ - ३

    *: धातुसधित-विशेषणानि।

   Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    10: चित्रकाव्यम्। (पद्यम्‌)

    11: मानवताधर्मः। (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - ४

    *: णिजन्ताः (प्रयोजकाः)।

    *: सङ्ख्याविश्वम्।

   Chapter *: व्याकरणवीथि।

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 3 - सूक्तिसुधा। (पद्यम्‌) - Shaalaa.com
Advertisements

Solutions for Chapter 3: सूक्तिसुधा। (पद्यम्‌)

Below listed, you can find solutions for Chapter 3 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.


भाषाभ्यासः
भाषाभ्यासः [Page 13]

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board 3 सूक्तिसुधा। (पद्यम्‌) भाषाभ्यासः [Page 13]

श्लोकः 1

भाषाभ्यासः | Q 1. (अ) | Page 13

पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?

भाषाभ्यासः | Q 1. (आ) | Page 13

पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?

भाषाभ्यासः | Q 1. (इ) | Page 13

पूर्णवाक्येन उत्तरत।
कः पशुः एव ?

भाषाभ्यासः | Q 2. (अ) | Page 13

माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।

भाषाभ्यासः | Q 3. | Page 13

जालरेखाचित्रं पूरयत

श्लोक: 2

भाषाभ्यासः | Q 1. | Page 13

मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)

भाषाभ्यासः | Q 2.(अ) | Page 13

सन्धिविग्रहं कुरुत।
मरणमस्तु ।

भाषाभ्यासः | Q 2. (आ) | Page 13

सन्धिविग्रहं कुरुत।
अद्यैव ।

भाषाभ्यासः | Q 3. | Page 13

माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।

श्लोक: 3

भाषाभ्यासः | Q 1. (अ) | Page 13

पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?

भाषाभ्यासः | Q 1. (आ) | Page 13

पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?

भाषाभ्यासः | Q 2. (अ) | Page 13

सन्धिविग्रहं कुरुत ।
बकास्तत्र

भाषाभ्यासः | Q 2. (आ) | Page 13

सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण

श्लोकः 4

भाषाभ्यासः | Q 1. (अ) | Page 13

पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?

भाषाभ्यासः | Q 1. (आ) | Page 13

पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?

भाषाभ्यासः | Q 2. (अ) | Page 13

सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 

भाषाभ्यासः | Q 2. (आ) | Page 13

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______

भाषाभ्यासः | Q 3 | Page 13

माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।

भाषाभ्यासः | Q 1. (अ) | Page 13

एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?

भाषाभ्यासः | Q 1. (आ) | Page 13

एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?

भाषाभ्यासः | Q 2. | Page 13

श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।

भाषाभ्यासः | Q 3. | Page 13

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

भाषाभ्यासः | Q 1.1 | Page 13

समानार्थकशब्दान् लिखत ।
विद्या - ______

भाषाभ्यासः | Q 1.2 | Page 13

समानार्थकशब्दान् लिखत ।
पशुः - ______ 

भाषाभ्यासः | Q 1.3 | Page 13

समानार्थकशब्दान् लिखत।

धनम् - ______

भाषाभ्यासः | Q 1.4 | Page 13

समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______

भाषाभ्यासः | Q 1.5 | Page 13

समानार्थकशब्दान् लिखत ।
शुकः - ______ 

भाषाभ्यासः | Q 1.6 | Page 13

समानार्थकशब्दान् लिखत ।
संहतिः - ______

भाषाभ्यासः | Q 1.7 | Page 13

समानार्थकशब्दान् लिखत ।
दन्ती - ______ 

भाषाभ्यासः | Q 1.8 | Page 13

समानार्थकशब्दान् लिखत ।
पटम् - ______ 

भाषाभ्यासः | Q 1.9 | Page 13

समानार्थकशब्दान् लिखत।
रासभः - ______ 

भाषाभ्यासः | Q 1.10 | Page 13

समानार्थकशब्दान् लिखत ।
पथः - ______

भाषाभ्यासः | Q 2.1 | Page 13

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

भाषाभ्यासः | Q 2.2 | Page 13

विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______

भाषाभ्यासः | Q 2.3 | Page 13

विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______

भाषाभ्यासः | Q 2.4 | Page 13

विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 

Solutions for 3: सूक्तिसुधा। (पद्यम्‌)

भाषाभ्यासः
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 3 - सूक्तिसुधा। (पद्यम्‌) - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 3 - सूक्तिसुधा। (पद्यम्‌)

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board 3 (सूक्तिसुधा। (पद्यम्‌)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 3 सूक्तिसुधा। (पद्यम्‌) are सूक्तिसुधा।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।​, परिशिष्टम्।​, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.

Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions सूक्तिसुधा। (पद्यम्‌) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 3, सूक्तिसुधा। (पद्यम्‌) Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×