Advertisements
Advertisements
Question
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
Solution
विद्या गुरूणां गुरुः।
RELATED QUESTIONS
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पद्ये शुद्धे पूर्णे च लिखत।
रथस्यैक. . . . . . . . . . . . .नोपकरणे ।
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
पूर्णवाक्येन उत्तरत।
कः पशुः एव ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
विद्या - ______
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत ।
रविः - ______
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______
विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?
माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
तुरगः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
एकवाक्येन उत्तरत।
कैः धनं न हियते?
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
एकवाक्येन उत्तरत।
देवताः कुत्र रमन्ते?
एकवाक्येन उत्तरत।
क्रियाः कुत्र अफलाः भवन्ति?
एकवाक्येन उत्तरत।
चातकः पयःकणान् कं याचते?
कः पण्डितः उच्यते?
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।