English

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम्‌ - ३ [Latest edition]

Advertisements

Chapters

    *: सुगमसंस्कृतम्।

    1: आद्यकृषकः पृथुवैन्यः।(गद्यम्‌)

    2: व्यसने मित्रपरीक्षा। (गद्यम्‌)

    3: सूक्तिसुधा। (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - १।

    *: व्यञ्जनान्ताः।

    4: स एव परमाणुः। (संवादः)

    5: युग्ममाला (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - २

    *: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।

    6: संस्कृतनाट्ययुग्मम्। (संवादः)

    7: वाचनप्रशंसा।। (पद्यम्‌)

    *: समासा:।

    8: नदीसूक्तम्। (संवादः)

    9: आदिशक्ङराचार्य:। (गद्यम्‌)

▶ #: अभ्यासपत्रम्‌ - ३

    *: धातुसधित-विशेषणानि।

   Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    10: चित्रकाव्यम्। (पद्यम्‌)

    11: मानवताधर्मः। (पद्यम्‌)

    #: अभ्यासपत्रम्‌ - ४

    *: णिजन्ताः (प्रयोजकाः)।

    *: सङ्ख्याविश्वम्।

   Chapter *: व्याकरणवीथि।

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम्‌ - ३ - Shaalaa.com
Advertisements

Solutions for Chapter #: अभ्यासपत्रम्‌ - ३

Below listed, you can find solutions for Chapter # of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.


अभ्यासपत्रम्‌
अभ्यासपत्रम्‌ [Page 48]

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board # अभ्यासपत्रम्‌ - ३ अभ्यासपत्रम्‌ [Page 48]

अभ्यासपत्रम्‌ | Q 1.1 | Page 48

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्‌ ।

अभ्यासपत्रम्‌ | Q 1.2 | Page 48

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरू गतः ।

अभ्यासपत्रम्‌ | Q 1.3 | Page 48

वाक्यं पुनर्लििखित्वा सत्यम्‌/ असत्यम्‌ इति लिखत ।
दैववशात्‌ शङ्करः व्यप्राद्‌ मुक्तः ।

अभ्यासपत्रम्‌ | Q 2.1 | Page 48

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 

  • पञ्चमे

  • दशमे

अभ्यासपत्रम्‌ | Q 2.2 | Page 48

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिक समाप्य शङ्करः______ प्रत्यागतवान्‌ । 

  • गृहम्‌

  • नदीम्‌

अभ्यासपत्रम्‌ | Q 2.3 | Page 48

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
आर्याम्बा पुत्रं ______ गृहीतम् अपश्यत् । 

  • नक्रेण

  • मत्स्येन

अभ्यासपत्रम्‌ | Q 3.1 | Page 48

लकारं लिखत ।
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । 

अभ्यासपत्रम्‌ | Q 3.2 | Page 48

लकारं लिखत ।
कविपण्डिताः तान्‌ शिक्षयन्ति

अभ्यासपत्रम्‌ | Q 3.3 | Page 48

लकारं लिखत ।
विद्यार्थी वाचनं श्रयेत्‌ । 

अभ्यासपत्रम्‌ | Q 3.4 | Page 48

लकारं लिखत ।
अधुना अनुमतिं देही

अभ्यासपत्रम्‌ | Q 3.5 | Page 48

लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌

अभ्यासपत्रम्‌ | Q 4.1 | Page 48

योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान्‌ शिक्षयन्ति । 

  • कर्तवाच्यम्‌

  • कर्मवाच्यम्‌

अभ्यासपत्रम्‌ | Q 4.2 | Page 48

योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान्‌ ।

  • कर्तृवाच्यम्‌

  • कर्मवाच्यम्‌

अभ्यासपत्रम्‌ | Q 5.1 | Page 48

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं नक्रात्‌ ______।

  • त्रायस्व

  • त्रायताम्‌

अभ्यासपत्रम्‌ | Q 5.2 | Page 48

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 

  • स्मरिष्यसि

  • स्मरिष्यति

अभ्यासपत्रम्‌ | Q 5.3 | Page 48

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।

  • स्वीकरोतु

  • स्वीकुरु 

अभ्यासपत्रम्‌ | Q 6. | Page 48

विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।

समासविग्रहः समासनाम
सद्गुणाः एव सम्पत्तिः सप्तमी - तत्पुरुषः
कवयः च पण्डिताः च कर्मधारयः
मातुः सेवा नञ्तत्पुरुषः
न रुचि : कर्मधारयः
चिन्तायां मग्नः षष्ठी तत्पुरुषः
पूर्णा नाम नदी इतरेतरद्वन्द्वः
अभ्यासपत्रम्‌ | Q 7. | Page 48

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत्‌ यतः ______ ।

  • सः नदीजले अमज्जत्‌ ।

  • नक्रः तस्य पादम्‌ अगृह्णात्‌  ।

Solutions for #: अभ्यासपत्रम्‌ - ३

अभ्यासपत्रम्‌
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम्‌ - ३ - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम्‌ - ३

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board # (अभ्यासपत्रम्‌ - ३) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # अभ्यासपत्रम्‌ - ३ are अभ्यासपत्रम् - ३।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।​, परिशिष्टम्।​, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.

Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम्‌ - ३ exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter #, अभ्यासपत्रम्‌ - ३ Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×