Advertisements
Chapters
1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
#: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
5: युग्ममाला (पद्यम्)
#: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
▶ 7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter 7: वाचनप्रशंसा।। (पद्यम्)
Below listed, you can find solutions for Chapter 7 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board 7 वाचनप्रशंसा।। (पद्यम्) भाषाभ्यास: [Page 36]
पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन के गुणाः वर्धन्ते ?
पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन मनुजाः किं बोधन्ते ?
पूर्णवाक्येन उत्तरं लिखत ।
विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?
माध्यमभाषया उत्तरत ।
वाचनम् उपकारकं कथम् इति स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
शीलम् - ______
समानार्थकशब्दान् लिखत ।
दक्षः - ______
समानार्थकशब्दान् लिखत ।
रताः - ______
समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______
समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______
समानार्थकशब्दान् लिखत ।
पण्डितः - ______
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत
जालरेखाचित्रं पूरयत
विरुद्धार्थकशब्दान् लिखत ।
सद्गुणः x ______
विरुद्धार्थकशब्दान् लिखत ।
उत्साहः x ______
विरुद्धार्थकशब्दान् लिखत ।
प्राचीनाः x ______
विरुद्धार्थकशब्दान् लिखत ।
उपकारकम् x ______
सन्धिविग्रहं कुरुत ।
वाचनेनैव ।
सन्धिविग्रहं कुरुत ।
अद्ययावद्धि ।
विशेषण-विशेष्याणां मेलनं कुरुत ।
विशेषणम् | विशेष्यम् |
उपकारकम् | मनुजाः |
प्राचीनाः | विषयान् |
दक्षाः | वाचनम् |
बहून् | कविपण्डिताः |
अमरकोषात् योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखत
मनुजाः वाचनेन बहून् विषयान् बोधन्ते ।
Solutions for 7: वाचनप्रशंसा।। (पद्यम्)

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 7 - वाचनप्रशंसा।। (पद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board 7 (वाचनप्रशंसा।। (पद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 7 वाचनप्रशंसा।। (पद्यम्) are वाचनप्रशंसा।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions वाचनप्रशंसा।। (पद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 7, वाचनप्रशंसा।। (पद्यम्) Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.