English

अमरकोषात्‌ योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखतमनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

अमरकोषात्‌ योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखत
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते ।

One Line Answer

Solution

मनुष्याः / मानुषा: / माः / मानवाः / नरा: वाचनेन बहून् विषयान् बोधन्ते। 

वाचनेन बहून्‌ विषयान्‌ बोधन्ते ।

shaalaa.com
वाचनप्रशंसा।
  Is there an error in this question or solution?
Chapter 7: वाचनप्रशंसा।। (पद्यम्‌) - भाषाभ्यास: [Page 36]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 7 वाचनप्रशंसा।। (पद्यम्‌)
भाषाभ्यास: | Q 8. | Page 36

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌। |


माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।।


माध्यमभाषया सरलार्थं लिखत।

वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।।


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन के गुणाः वर्धन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन मनुजाः किं बोधन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?


समानार्थकशब्दान् लिखत ।
शीलम् - ______ 


समानार्थकशब्दान् लिखत ।
दक्षः - ______ 


समानार्थकशब्दान् लिखत ।
रताः - ______ 


समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______


समानार्थकशब्दान् लिखत ।
पण्डितः - ______ 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत


विरुद्धार्थकशब्दान् लिखत ।
सद्गुणः x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्साहः x ______


विरुद्धार्थकशब्दान् लिखत ।
प्राचीनाः x ______


विरुद्धार्थकशब्दान् लिखत ।
उपकारकम् x ______


 विशेषण-विशेष्याणां मेलनं कुरुत ।

विशेषणम् विशेष्यम्
उपकारकम् मनुजाः
प्राचीनाः विषयान्
दक्षाः वाचनम्
बहून् कविपण्डिताः

माध्यमभाषया उत्तरत ।
वाचनम्‌ उपकारकं कथम्‌ इति स्पष्टीकुरुत।


माध्यमभाषया उत्तरं लिखत।
हितं सद्प्रन्थवाचनम्‌ इति कविः किमर्थं वदति?


माध्यमभाषया सरलार्थ लिखत। 

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×