English

माध्यमभाषया सरलार्थं लिखत। वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌। वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

माध्यमभाषया सरलार्थं लिखत।

वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।।

Translate

Solution 1

English:

Reading gives knowledge in childhood, protects character in youth and removes sadness in old age. Reading good books is beneficial.

shaalaa.com

Solution 2

हिंदी:

पढ़ने से बचपन में ज्ञान मिलता है, युवावस्था में चरित्र की रक्षा होती है और बुढ़ापे में दुख दूर होता है। अच्छी किताबें पढ़ना लाभदायक है।

shaalaa.com

Solution 3

मराठी:

वाचन बालपणी ज्ञान देणारे, तारुण्यात चारित्र्याचे रक्षण करणारे आणि म्हातारपणी दुःख घालवणारे असते. चांगल्या ग्रंथांचे वाचन हितकारक असते.

shaalaa.com
वाचनप्रशंसा।
  Is there an error in this question or solution?
2021-2022 (March) Set 1

RELATED QUESTIONS

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌। |


माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।।


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन के गुणाः वर्धन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
वाचनेन मनुजाः किं बोधन्ते ?


पूर्णवाक्येन उत्तरं लिखत ।
विद्यार्थिना कथं कालक्षेपः न कर्तव्यः ?


समानार्थकशब्दान् लिखत ।
शीलम् - ______ 


समानार्थकशब्दान् लिखत ।
दक्षः - ______ 


समानार्थकशब्दान् लिखत ।
रताः - ______ 


समानार्थकशब्दान् लिखत ।
वार्धक्यम् - ______


समानार्थकशब्दान् लिखत ।
पण्डितः - ______ 


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


विरुद्धार्थकशब्दान् लिखत ।
सद्गुणः x ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्साहः x ______


विरुद्धार्थकशब्दान् लिखत ।
प्राचीनाः x ______


विरुद्धार्थकशब्दान् लिखत ।
उपकारकम् x ______


 विशेषण-विशेष्याणां मेलनं कुरुत ।

विशेषणम् विशेष्यम्
उपकारकम् मनुजाः
प्राचीनाः विषयान्
दक्षाः वाचनम्
बहून् कविपण्डिताः

माध्यमभाषया उत्तरत ।
वाचनम्‌ उपकारकं कथम्‌ इति स्पष्टीकुरुत।


अमरकोषात्‌ योग्यं समानार्थशब्दं योजयित्वा वाक्यं पनर्लिखत
मनुजाः वाचनेन बहून्‌ विषयान्‌ बोधन्ते ।


माध्यमभाषया उत्तरं लिखत।
हितं सद्प्रन्थवाचनम्‌ इति कविः किमर्थं वदति?


माध्यमभाषया सरलार्थ लिखत। 

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌॥


माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।


पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

वृथाभ्रमणकुक्रीडापरपीडापभाषणै:।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌।।

उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते।।

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।

यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे मदो मे व्यपगतः।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)      2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः बहु भाषते?

(ख) पदयांशात्‌ विशेषणं चित्वा लिखत।       1

(1) ______ द्विपः।

2) ______ मनः।

(ग) सन्धिविग्रहं कुरुत ।       1

(1) किञ्चिज्ज्ञोऽहम्‌ = ______ + ______

(2) जालरेखाचित्रं पूरयत।      2


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×