SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2022-2023
Date & Time: 1st August 2023, 3:00 pm
Duration: 2h
Advertisements
सृचनाः
- सूचनानुसारेण आकृतयः आरेखितव्याः।
- आकृतीनाम् आरेखनं मसीलेखन्या कर्तव्यम् ।
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत्।
समय-स्तम्भमेलनं कुरुत।
‘अ’ | ‘आ’ |
(१) दशोन-षड्वादनम् | ८.०० |
(२) अष्टवादनम् | ६.५0 |
५.५0 |
Chapter:
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: झटिति तस्य पादम् अगृहात्। तदा शङ्क: उच्चै: आक्रोशत्। “अम्ब! त्रायस्व। नक्रात् त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्। भयाकुला सा अपि रोदनम् आरभत। शङ्कर: मातरम् आर्ततया प्रार्थयत - “अम्ब, इतः परम् अहं न जीवामि। मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम्।” चेतसा अनिच्छन्ती अपि विवशा माता अवदत् - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्। दैववशात् शङ्कर: नक्राद् मुक्त:। स नदीतीरम् आगत्य मातु: चरणौ प्राणमत्। अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम् अवाबोधयत्। संन्यासी न केवलम् एकस्या: पत्र:। विशालं जगद् एव तस्य गृहम्। ‘मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि’ इति मात्रे प्रतिश्रुत्य स: गृहात् निरगच्छत्। |
(1) अवबोधनम्। (3 तः 2) (2)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
शङ्करः उच्चैः आक्रोशत् यतः ...........।
(१) शङ्करः नक्रम् अपश्यत्।
(२) नक्रः तस्य पादम् अगृह्णात्।
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
भयाकुला माता रोदनम् आरभत।
(ग) पूर्णवाक्येन उत्तरं लिखत।
शङ्करः स्नानार्थं कुत्र गतः?
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गद्यांशात् २ पर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(१) सर्वाणि | जगत् |
(२) विशालम् | दर्शनानि |
नदी |
(ग ) पूर्वपदं/उत्तरपदं लिखत।
(१) इदानीमेव = इदानीम् + ..........।
(२) तथैव = .......... + एव।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टानं खादन्ति। तद् दृष्टा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्, “हे राजन् धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तं यतस्व।” तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हिं अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान् कुदालकान् लवित्राणि च हस्ते गृहीत्वा प्रनाजनैः सह कृषिकार्यं कुरु।” |
(१) अवबोधनम्। (३ तः २) (2)
(क) कः कं वदति?
“अतः धनुः त्यज।”
(ख) एषः गद्यांशः कस्मात् पाठात् उद्धूतः?
(ग ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
राजा चिन्ताकुलः जातः।
(२) पृथक्करणम्। (2)
गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
Chapter:
गद्यांशं पठित्वा सरलार्थ तिखत।
शक्रः | महत्तां भिक्षां याचे। |
कर्णः | महत्तरां भिक्षां भवते प्रदास्ये। गोसहसरं ददामि। |
शक्रः | गोसहस्रमिति ? मुहूर्तकं कषीरं पिबामि। नेच्छामि कर्ण, नेच्छामि। |
कर्णः | किं नेच्छति भवान्? अपर्याप्तं कनकं ददामि। |
Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
विश्वामित्रः | अयि मातः, विश्वामित्रोऽहम्। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुकाः। |
नदी (शुतुद्री): | विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्। वद, कथं तव साहाय्यं कर्तव्यम्? |
Chapter: [0.08] नदीसूक्तम्।(संवादः)
Advertisements
माध्यमभाषया उत्तरत।
काकेन कः उपायः उक्तः?
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
माध्यमभाषया उत्तरं लिखत।
महर्षिः कणादः परमाणु विषये किं प्रतिपादितवान्?
Chapter: [0.04] स एव परमाणुः।(संवादः)
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४)
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च। | कं संजघान कृष्णः |
उत्साहो वर्धते येन वाचनं तद् हितावहम्।। | का शीतलवाहिनी गङ्गा। |
तावद् भयाद्धि भेतव्यं यावद् भयमनागतम्। | के दारपोषणरताः |
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्।। | कं बलवन्तं न बाधते शीतम्।। |
सर्वधर्मान् परित्यज्य भज मानवतां ध्रुवम्। 'एषोऽभ्युदयकृत् पन्थाः तथा श्रेयस्करोऽपि च।। |
(क) पूर्णवाक्येन उत्तरं लिखत। (1)
कं शीतं न बाधते?
(ख) विशेषण -विशेष्ययोः मेलनं कुरुत। (1)
विशेषणम् | विशेष्यम् |
शीतलवाहिनी | ध्रवम् |
सर्वान् | गङ्गा |
धर्मान् |
(ग) जालरेखाचित्रं पूरयत। (1)
(घ) पद्यांशात् २ पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत। (1)
(च) पूर्वपदं/उत्तरपदं लिखत। (1)
(१) विज्ञानमेव = .......... + एव।
(२) भयाष्दि = भयात् + ..........।
Chapter:
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्॥
Chapter: [0.05] युग्ममाला।(पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
अयं ______ निर्धनो वा।।
Chapter:
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा।।
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
............... | ............... |
(मञ्जूषा - साधवः, तस्मै, मम, तीरे, एतौ)
Chapter:
मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित-विशेषणम् |
................ | ................ |
(मञ्जूषा - यच्छति, पीतवान्, अपतत्, गमनीयः, क्रुद्धः )
Chapter:
Advertisements
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
चत्वारि
चत्वारः
Chapter: [0.113] सङ्ख्याविश्वम्।
क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।
सप्ते
सप्तमे
Chapter: [0.113] सङ्ख्याविश्वम्।
आवृत्तिवाचकम्।
वर्षस्य ______ (४) परीक्षा भवति।
चतुर्वारं
चतुर्षु
Chapter: [0.113] सङ्ख्याविश्वम्।
समासविग्रहाणां समासनामभिः मेलनं कुरुत।
समासविग्रहः | समासनाम |
(१) क्षुद्रा बुद्धिः यस्य सः | तृतीया-तत्पुरुषः। |
(२) पुस्तकस्य पठनम् | उपपद-तत्पुरुषः। |
(३) गृहे गृहे | नञ्-तत्पुरुषः। |
(४) न सत्यम् | अव्ययीभावः। |
(५) जलं ददाति इति | षष्ठी-तत्पुरुषः। |
(६) विद्यया विहीनः | बहुव्रीहि:। |
Chapter:
मञ्जूषातः समानार्थकशब्दान् /विरुद्धार्थकशब्दान् चित्वा लिखत।
रासभः = ______।
स्वदेशः
गर्दभः
विचक्षणः
विस्मरसि
Chapter:
मञ्जूषातः समानार्थकशब्दान् /विरुद्धार्थकशब्दान् चित्वा लिखत।
विदेशः × ______।
स्वदेशः
गर्दभः
विचक्षणः
विस्मरसि
Chapter:
मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत।
स्मरसि × ______।
स्वदेशः
गर्दभः
विचक्षणः
विस्मरसि
Chapter:
मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत।
पण्डितः = ______।
स्वदेशः
गर्दभः
विचक्षणः
विस्मरसि
Chapter:
योग्यं वाच्यपर्यायं चिनुत।
कणादेन परमाणोः व्याख्या कृता।
कर्तृवाच्यम्
कर्मवाच्यम्
Chapter: [0.051] अभ्यासपत्रम् - २।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
भवान् ______।
स्वीकुरु
स्वीकरोतु
Chapter: [0.051] अभ्यासपत्रम् - २।
योग्यं पर्यायं चिनुत।
आकाशे ______ मेघाः सन्ति।
कृष्णः
कृष्णाः
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
सह
Chapter:
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कृते -
Chapter: [0.114] व्याकरणवीथि।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
स्निह्
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रुच्
Chapter: [0.114] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] with solutions 2022 - 2023
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2023 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.