English

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। एकस्मिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: झटिति तस्य पादम्‌ अगृहात्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत। 

एकस्मिन्‌ दिने शङ्करः स्नानार्थं पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: झटिति तस्य पादम्‌ अगृह्णात्‌। तदा शङ्करः उच्चै: आक्रोशत्‌। “अम्ब! त्रायस्व। नक्रात्‌ त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्‌। भयाकुला सा अपि रोदनम्‌ आरभत। शङ्कर: मातरम्‌ आर्ततया प्रार्थयत - “अम्ब, इतः परम्‌ अहं न जीवामि। मरणात्‌ पूर्वं संन्यासी भवितुम्‌ इच्छामि। अधुना वा देहि अनुमतिम्‌।” चेतसा अनिच्छन्ती अपि विवशा माता अवदत्‌ - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्‌। दैववशात्‌ शङ्कर: नक्राद्‌ मुक्त:। स नदीतीरम्‌ आगत्य मातु: चरणौ प्राणमत्‌।

अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम्‌ अवाबोधयत्‌। संन्यासी न केवलम्‌ एकस्या: पत्र:। विशालं जगद्‌ एव तस्य गृहम्‌। ‘मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि’ इति मात्रे प्रतिश्रुत्य स: गृहात्‌ निरगच्छत्‌।

(1) अवबोधनम्‌। (3 तः 2)   (2)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 

शङ्करः उच्चैः आक्रोशत्‌ यतः ______।

(१) शङ्करः नक्रम्‌ अपश्यत्‌।

(२) नक्रः तस्य पादम्‌ अगृह्णात्‌।

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  

भयाकुला माता रोदनम्‌ आरभत।

(ग) पूर्णवाक्येन उत्तरं लिखत।  

शङ्करः स्नानार्थं कुत्र गतः?

(2) शब्दज्ञानम्‌। (3 तः 2)   (2)

(क) गद्यांशात्‌ २ पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।   

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।  

विशेषणम्‌  विशेष्यम्‌
(१) सर्वाणि जगत्‌
(२) विशालम्‌ दर्शनानि
  नदी

(ग ) पूर्वपदं/उत्तरपदं लिखत।   

(१) इदानीमेव = इदानीम्‌ + ..........।

(२) तथैव = .......... + एव।

Comprehension

Solution

(1)

(क) शङ्करः उच्चैः आक्रोशत्‌ यतः नक्रः तस्य पादम्‌ अगृह्णात्‌

(ख) सत्यम्‌

(ग) शङ्करः स्नानार्थं पूर्णानदीं गतः।

(2)

(क)

(१) आगत्य

(२) प्रतिश्रुत्य

(ख) 

विशेषणम्‌  विशेष्यम्‌
(१) सर्वाणि दर्शनानि
(२) विशालम्‌ जगत्‌

(ग ) 

(१) इदानीमेव = इदानीम्‌ + एव

(२) तथैव = तथा + एव।

shaalaa.com
  Is there an error in this question or solution?
2022-2023 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×