Advertisements
Advertisements
Question
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४)
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च। | कं संजघान कृष्णः |
उत्साहो वर्धते येन वाचनं तद् हितावहम्।। | का शीतलवाहिनी गङ्गा। |
तावद् भयाद्धि भेतव्यं यावद् भयमनागतम्। | के दारपोषणरताः |
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्।। | कं बलवन्तं न बाधते शीतम्।। |
सर्वधर्मान् परित्यज्य भज मानवतां ध्रुवम्। 'एषोऽभ्युदयकृत् पन्थाः तथा श्रेयस्करोऽपि च।। |
(क) पूर्णवाक्येन उत्तरं लिखत। (1)
कं शीतं न बाधते?
(ख) विशेषण -विशेष्ययोः मेलनं कुरुत। (1)
विशेषणम् | विशेष्यम् |
शीतलवाहिनी | ध्रवम् |
सर्वान् | गङ्गा |
धर्मान् |
(ग) जालरेखाचित्रं पूरयत। (1)
(घ) पद्यांशात् २ पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत। (1)
(च) पूर्वपदं/उत्तरपदं लिखत। (1)
(१) विज्ञानमेव = .......... + एव।
(२) भयाध्दि = भयात् + ..........।
Comprehension
Solution
(क) कम्बलवन्तं शीतं न बाधते।
(ख)
विशेषणम् | विशेष्यम् |
शीतलवाहिनी | गङ्गा |
सर्वान् | धर्मान् |
(ग)
(घ) पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये:
- वीक्ष्य
- परित्यज्य।
(च)
(१) विज्ञानमेव = विज्ञानम् + एव।
(२) भयाध्दि = भयात् + हि।
shaalaa.com
Is there an error in this question or solution?