हिंदी

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४) शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च। उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।। तावद्‌ भयाद्धि भेतव्यं यावद्‌ भयमनागतम्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४)

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च। कं संजघान कृष्णः
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।। का शीतलवाहिनी गङ्गा।
तावद्‌ भयाद्धि भेतव्यं यावद्‌ भयमनागतम्‌। के दारपोषणरताः
आगतं तु भयं वीक्ष्य नरः कुर्याद्‌ यथोचितम्‌।। कं बलवन्तं न बाधते शीतम्‌।।

सर्वधर्मान्‌ परित्यज्य भज मानवतां ध्रुवम्‌।

'एषोऽभ्युदयकृत्‌ पन्थाः तथा श्रेयस्करोऽपि च।।

(क) पूर्णवाक्येन उत्तरं लिखत।   (1)

कं शीतं न बाधते?

(ख) विशेषण -विशेष्ययोः मेलनं कुरुत।   (1)

विशेषणम्‌ विशेष्यम्‌
शीतलवाहिनी  ध्रवम्‌
सर्वान्‌  गङ्गा
  धर्मान्‌

(ग) जालरेखाचित्रं पूरयत।   (1)

(घ) पद्यांशात्‌ २ पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।   (1)

(च) पूर्वपदं/उत्तरपदं लिखत।   (1)

(१) विज्ञानमेव = .......... + एव।

(२) भयाध्दि = भयात्‌ + ..........।

आकलन

उत्तर

(क) कम्बलवन्तं शीतं न बाधते।

(ख) 

विशेषणम्‌ विशेष्यम्‌
शीतलवाहिनी  गङ्गा
सर्वान्‌  धर्मान्‌

(ग) 

(घ) पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये:

  1. वीक्ष्य
  2. परित्यज्य।

(च) 

(१) विज्ञानमेव = विज्ञानम्‌ + एव।

(२) भयाध्दि = भयात्‌ + हि

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2022-2023 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×