English

मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत। नाम सर्वनाम ............... ............... (मञ्जूषा - साधवः, तस्मै, मम, तीरे, एतौ) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
............... ...............

(मञ्जूषा - साधवः, तस्मै, मम, तीरे, एतौ)

Grammar

Solution

नाम सर्वनाम
साधवः, तीरे तस्मै, मम, एतौ
shaalaa.com
  Is there an error in this question or solution?
2022-2023 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×