Advertisements
Advertisements
Question
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
Options
चत्वारि
चत्वारः
MCQ
Fill in the Blanks
Solution
चत्वारः वेदाः वर्तन्ते।
shaalaa.com
सङ्ख्यावाचकानि ।
Is there an error in this question or solution?
Chapter 15.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम् [Page 100]
APPEARS IN
RELATED QUESTIONS
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
सङ्ख्यावाचकानि
______ (३) महिलाः जलमाहरतं गच्छन्ति ।
सङ्ख्यावाचकानि।
भोजने ______ (६) रसेषु मधुरः रसः मम प्रियः।
सङ्ख्यावाचकानि
भगवद्रीतायाम् अष्टादशे अध्याये ______ (७८) श्लोकाः सन्ति।
सङ्ख्या योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वेदाः वर्तन्ते।
सङ्ख्यावाचकम्
'अष्टाध्यायी' नाम्नि ग्रन्थे ______ (८) अध्यायाः सन्ति।