English

सङ्ख्यावाचकानि भगवद्रीतायाम्‌ अष्टादशे अध्याये ______ (७८) श्लोकाः सन्ति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्यावाचकानि

भगवद्रीतायाम्‌ अष्टादशे अध्याये ______ (७८) श्लोकाः सन्ति।

Fill in the Blanks

Solution

भगवद्रीतायाम्‌ अष्टादशे अध्याये अष्टसप्ततिः श्लोकाः सन्ति।

shaalaa.com
सङ्ख्यावाचकानि ।
  Is there an error in this question or solution?
Chapter 11.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम्‌ [Page 69]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 11.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (अ) (च) | Page 69
Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 15.3 सङ्ख्याविश्वम्।
सम्भाषापत्रम्‌ | Q 3. (अ) (च) | Page 100
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×