Advertisements
Advertisements
प्रश्न
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
विकल्प
चत्वारि
चत्वारः
MCQ
रिक्त स्थान भरें
उत्तर
चत्वारः वेदाः वर्तन्ते।
shaalaa.com
सङ्ख्यावाचकानि ।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम् [पृष्ठ १००]
APPEARS IN
संबंधित प्रश्न
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
सङ्ख्यावाचकानि
______ (३) महिलाः जलमाहरतं गच्छन्ति ।
सङ्ख्यावाचकानि।
भोजने ______ (६) रसेषु मधुरः रसः मम प्रियः।
सङ्ख्यावाचकानि
भगवद्रीतायाम् अष्टादशे अध्याये ______ (७८) श्लोकाः सन्ति।
सङ्ख्या योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वेदाः वर्तन्ते।
सङ्ख्यावाचकम्
'अष्टाध्यायी' नाम्नि ग्रन्थे ______ (८) अध्यायाः सन्ति।