हिंदी

प्रश्ननिर्माणं कुरुत। प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

प्रश्ननिर्माणं कुरुत।

प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्‌।

एक पंक्ति में उत्तर

उत्तर

पृथुराजस्य राजधानी कुत्र आसीत्‌?

shaalaa.com
आद्यकृषकः पृथुवैन्यः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: आद्यकृषक : पृथुवैन्यः। (गद्यम्) - भाषाभ्यासः [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 5. (अ) | पृष्ठ १०

संबंधित प्रश्न

माध्यमभाषया उत्तरं लिखत।

धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम्‌ अकरोत्‌?


माध्यमभाषया उत्तरं लिखत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 


पूर्णवाक्येन उत्तरं लिखत-

चारणा : किमर्थम् उत्सुका : ?


पूर्णवाक्येन उत्तरं लिखत-

स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?


पूर्णवाक्येन उत्तरं लिखत-

पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम्‌ अकरोत्‌? 


माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।


प्रश्ननिर्माणं कुरुत ।

प्रजाः पशुवत्‌ जीवन्ति ।


प्रश्ननिर्माणं कुरुत ।

धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।


प्रश्ननिर्माणं कुरुत ।

पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।


समानार्थकशब्दं लिखत ।
वृक्षः - ______


समानार्थकशब्दं लिखत ।
राजा - ______


समानार्थकशब्दं लिखत ।
धनुः - ______


समानार्थकशब्दं लिखत।

नदी - ______


विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।


विरुद्धार्थकशब्दं लिखत ।
सद्गुणाः - ______


विरुद्धार्थकशब्दं लिखत।

अशक्ताः × ....


विरुद्धार्थकशब्दं लिखत। 

प्रसन्नाः × ______ 


विरुद्धार्थकशब्दं लिखत।

कृशाः × ______।


कः कं वदति?

तिष्ठन्तु चारणाः। 


कः कं वदति ?
तत्पापं यतस्व ।


कः कं वदति ?
"तव पिता दुःशासकः।"


कः कं वदति ?
"अतः धनुः त्यज।"


सन्धिविग्रह कुरुत।
अशक्ताश्च 


कः कं वदति ?
तत्पापं यतस्व ।


अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
राजा चिन्ताकुलः जातः ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×