English

माध्यमभाषया सरलार्थं लिखत। नद्यौ रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्। विश्चामित्र नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम्‌ इच्छाम: परतीरं गन्तुम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

माध्यमभाषया सरलार्थं लिखत।

नद्यौ रे विश्चामित्र, नैव विरमाव: त्वत्कृते। नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम्।
विश्चामित्र नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा। केवलम्‌ इच्छाम: परतीरं गन्तुम्‌। हे मातः, प्रसीद। वयं सर्वे तव पुत्रा: एव। न वयं कदापि तव उपकारान्‌ विस्मराम:।
Short Answer

Solution 1

English:

Both rivers Vishvamitra, we cannot stop for your sake. We cannot be negligent in doing our duty to obey the dictate of the king of gods.
Vishvamitra The command of the king of gods should never be disobeyed. Yet, we wish to reach the other bank. Mother, be pleased. We are your children. We will never forget your obligation. Nothing will be committed by us, by which you would be dishonoured. This is my oath!
shaalaa.com

Solution 2

हिंदी:

दोनों नदियाँ हे विश्वामित्र, हम आपकी प्रतीक्षा नहीं कर सकते। इंद्रदेव के कार्य में हस्तक्षेप भी नहीं कर सकते।
विश्वामित्र हे माँ, हम इन्द्रदेव की अवज्ञा (अपमान) न करें, हम तो दूसरे तट पर जाना चाहते हैं। माँ, कृपया, हम सब आपके बच्चे हैं। हम आपके बेटे हैं। हम आपकी दयालुता को कभी नहीं भूलेंगे। हम ऐसा कुछ भी नहीं करेंगे जिससे आपको ठेस पहुंचे। यह मेरी प्रतिज्ञा है।
shaalaa.com

Solution 3

मराठी:

दोन्ही नद्या हे विश्वमित्रा, आम्ही तुझ्यासाठी थांबू शकत नाही. इंद्रदेवाच्या कार्यात अधिक्षेपही करू शकत नाही.
विश्वामित्र हे माते, इंद्रदेवाची अवज्ञा (अपमान) नको (च) करू, आम्ही केवळ दुसऱ्या तीरावर जाण्याची इच्छा करतो. माते, कृपा कर, आम्ही सर्व तुझीच मुले आहोत. तुझेच पुत्र आहोत. तुझे उपकार आम्ही कधीही विसरणार नाही. आम्ही असे काही करणार नाही ज्याने तुझा अवमान होईल. ही माझी प्रतिज्ञा आहे.
shaalaa.com
नदीसूक्तम्।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

माध्यमभाषया उत्तरत ।
विश्वामित्रः नद्यौ किं प्रार्थयते ?


माध्यमभाषया उत्तरत।

विश्वामित्रः नद्यौ किं प्रार्थयते?


माध्यमभाषया उत्तरत
मानवानां जीवनं नदीनां साहाय्येन कथं समृद्धं जातम् ?


माध्यमभाषया सरलार्थं लिखत।

श्रोतुवृन्दः नदीपूजनम्‌? किमर्थं नदीपूजनम्‌? 

कीर्तनकारः

नदी खलु जवनदायिनी। अतः अस्मिनवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति। द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति। 

जलं प्राशनार्थम्‌। कृषिवर्धनार्थम्‌।
विद्युनिर्माणार्थम्‌। जलं जीवनार्थम्‌।।

सजीवानां कृते नदी देवितमा। नदी मातृतमा।


गद्यांशं पठित्वा सरलार्थं लिखत।

विश्वामित्रः अयि मातः, विश्वामित्रोऽहम्‌। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुकाः।
नदी (शुतुद्री): विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्‌। वद, कथं तव साहाय्यं कर्तव्यम्‌?

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×