हिंदी

क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत। श्रीकृष्ण: देवक्या: ______ अपत्यम्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्ण: देवक्या: ______ अपत्यम्‌।

विकल्प

  • अष्टमम्‌

  • अष्ट

MCQ
रिक्त स्थान भरें

उत्तर

श्रीकृष्ण: देवक्या: अष्टमम्‌ अपत्यम्‌।

shaalaa.com
क्रमवाचकाः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (March) Official

संबंधित प्रश्न

योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।

पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्‌)


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्‌)


आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ उपग्रहः।


क्रमवाचकानि।

श्रीकृष्णः देवक्याः ______ (८) अपत्यम्‌।


क्रमवाचकानि।

पौषमासः संवत्सरस्य ______ (१०) मासः।


क्रमवाचकानि
आर्यभटः इति भारतवर्षेण प्रेषितः ______ (१) उपग्रहः ।


क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।


क्रमवाचकानि
______ (२) भवने योगेशः निवसति ।


आवृक्तिवाचकानि।

अस्माकं कुटुम्बं संवत्सरस्य ______ (१) पर्यटनार्थं गच्छति।


योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।

शङ्कराराचार्यस्य जन्म खिस्ताब्दे ______ (8) शतके अभवत्‌। (क्रमवाचकम्‌)


क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्णः देवक्याः ______ अपत्यम्‌।


क्रमवाचकम्‌

भारतशासनेन ______ (३) चान्द्रयानं प्रेषितम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×