हिंदी

मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। लघुः × ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। 

लघुः × ______। 

विकल्प

  • मुक्त:

  • हरिण:

  • पुष्पम्‌

  • गुरुः

MCQ
रिक्त स्थान भरें

उत्तर

लघुः × गुरुः। 

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (March) Official

APPEARS IN

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
महात्मा ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सूचनानुसारं कृती: कुरुत
मात्रे प्रतिश्रुत्य सः गृहाद् निरगच्छत् ।
(पूर्वकालकवाचकं निष्कासयत ।)


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

 समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 पूर्णानदी ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


वयं कार्यरता: स्याम ।
(लोट् लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं

सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सङ्ख्या: अङ्कै: लिखत।

एकत्रिंशत - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×