हिंदी

सपासविग्रहं कुरुत । समस्तपदम् विग्रहः समासनाम बालवीरचमूः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______
रिक्त स्थान भरें

उत्तर

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः बालवीराणां चमू : षष्ठी तत्पुरुषः ।
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [पृष्ठ ६९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 4.5 | पृष्ठ ६९

संबंधित प्रश्न

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।


पूर्वपदं लिखत ।
वातेनोदरम्‌ = ______ + उदरम्‌ ।


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सन्धिविग्रहं कुरुत।
सारथिरपि ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


सूचनानुसारं कृती: कुरुत
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म।
(‘स्म’ निष्कासयत ।) 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______

सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 यमराजसहोदरः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत -
८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


लकारं लिखत ।
आचार्यः तं प्रणनाम - ______ 


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।

नाम सर्वनाम
______ ______

(मञ्जूषा - अरण्ये, वयम्‌, नदी, ता:, रथै:)


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×