हिंदी

ए.व. द्विव. ब.व. विभक्तिः ______ ______ वर्त्मानि प्रथमा - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा
रिक्त स्थान भरें

उत्तर

ए.व.  द्विव. ब.व. विभक्तिः
वर्त्म वर्त्मनी वर्त्मानि प्रथमा
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: स एव परमाणुः। (संवादः) - भाषाभ्यासः [पृष्ठ २९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 5 स एव परमाणुः। (संवादः)
भाषाभ्यासः | Q 8.1.2 | पृष्ठ २९

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
धनधान्यपुष्पफलानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
विद्याविहीनः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)


सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
ग्राव्णे ______ ______ चतुर्थी

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शिशिर ऋतुः ______ ______

प्रश्ननिर्माणं कुरुत।
महिला मयि पाषाणखण्डान् अक्षिपत् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ समीपे सुभाषितसङ्यरहं दृष्टा मया चिन्तितम्‌ । (भवत्यै/भवत्याः)


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ युष्मान्‌ / वः द्वितीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
लम्‌ (१ आ.प.) ______ लब्धवान्‌ लभनीयः ______
 

सङ्ख्याः अङ्कैः लिखत ।
पञ्चदश - ______


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६७ - ______ 


सङ्ख्याः अक्षरैः लिखत।

१२


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

लकारं लिखत ।
वयं वृत्त्यर्थं कार्यरताः स्याम । 


सङ्ख्या: अङ्कै: लिखत।

एकत्रिंशत - ______


सङ्ख्याः अक्षरैः लिखत।

९० - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×