हिंदी

क्रियापद-तालिकां पूरयत। एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुषः लकारः आसीत्‌ ______ ______ प्रथमः लङ्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌
रिक्त स्थान भरें

उत्तर

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ आस्ताम्‌ आसन्‌ प्रथमः लङ्‌
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [पृष्ठ ९२]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 7.2.3 | पृष्ठ ९२

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत 

४९ - ______ 


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

पञ्चाशीतिः - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चोरलुण्ठकेभ्य: भयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ धारयेथाम्‌ ______ मध्यमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
उद्यानपालः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
रज्जवे ______  ______ चतुर्थी

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
ब्रू (२ उ.) वदति लङ्‌  ______ अब्रूताम् अब्रुवन्

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सन्धिविग्रहं कुरुत ।
ददर्शायतलोचना ।


सूचनानुसारं कृती: कुरुत
मात्रे प्रतिश्रुत्य सः गृहाद् निरगच्छत् ।
(पूर्वकालकवाचकं निष्कासयत ।)


सूचनानुसारं कृती: कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हत्वा पुरीं ययौ । (लङ्लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


सूचनानुसारं कृती: कुरुत ।
पदवी अपि प्राप्ता मया । (प्रयोगपरिवर्तनं कुरुत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात : ज्ञातवान् ______ ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वद् (१ प.प.) ______ उदितवान् वदनीयः ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ युष्मान्‌ / वः द्वितीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌

सङ्ख्याः अङ्कैः लिखत ।
त्रिचत्वारिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत ।

१६ - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)


योग्यं पर्यायं चिनुत। 

वानराः ______ फलानि खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×