हिंदी

सङ्ख्याः अक्षरैः लिखत - २८ - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सङ्ख्याः अक्षरैः लिखत -
२८ - ______ 

एक शब्द/वाक्यांश उत्तर

उत्तर

२८ - अष्टाविंशतिः

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [पृष्ठ ६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 1. (घ) 3 | पृष्ठ ६

संबंधित प्रश्न

समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

शीघ्रम्‌ = ______ 


सन्धिविग्रह कुरुत। 
उदर एव । 


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सकोपम् ______ _____

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
मुज्चानि ______ ______ उत्तमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
लिख् (२ प. प.) लिखितः ______ लेखितव्यः ______

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
ज्ञा (९ उ.प.) ज्ञात: ज्ञातवान् ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 दारपोषणरताः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 यमराजसहोदरः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
पन्नगभूषण: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अम्भोदाः ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ अम्बूनि प्रथमा

सङ्ख्याः अङ्कैः लिखत ।
पञ्चदश - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


लकारं लिखत ।
काकः उपादिशत्‌ ।- ______


सङ्ख्याः अक्षरैः लिखत।

३० - ______


सङ्ख्या: अङ्कैः लिखत।

एकोनसप्ततिः - 


सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। 

लघुः × ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×