हिंदी

सङ्ख्याः अक्षरैः/अङ्कंः लिखत । षट्सप्ततिः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

षट्सप्ततिः - ७६

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

संबंधित प्रश्न

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


सन्धिविग्रह कुरुत। 
उदर एव । 


प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सन्धिविग्रहं कुरुत।
अद्यैव ।


सन्धिविग्रहं कुरुत ।
बकास्तत्र


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
चरणविकल: ______ _____

प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

प्रश्ननिर्माणं कुरुत।
प्रसादेन संस्कृतस्य अध्ययनं शालायां कृतम् ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एते सर्वेऽपि ______ सहभागिनः । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया

सङ्ख्याः अक्षरैः लिखत। 

७५ 


सङ्ख्याः अक्षरैः लिखत -
७२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


लकारं लिखत ।
आचार्यः तं प्रणनाम - ______ 


लकारं लिखत ।
वयं वृत्त्यर्थं कार्यरताः स्याम । 


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×