हिंदी

नामतालिकां पूरयत । ए.व. द्विव. ब.व. विभक्तिः ______ ब्रह्मभ्याम् ______ तृतीया - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया
रिक्त स्थान भरें

उत्तर

ए.व.  द्विव. ब.व. विभक्तिः
ब्रह्मणा ब्रह्मभ्याम् ब्रह्मभिः तृतीया
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: स एव परमाणुः। (संवादः) - भाषाभ्यासः [पृष्ठ २९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 5 स एव परमाणुः। (संवादः)
भाषाभ्यासः | Q 8.1.1 | पृष्ठ २९

संबंधित प्रश्न

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______


योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।


सूचनानुसारं कृती: कुरुत।

मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)


सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
प्रतीक्षालयः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सावधानमनः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ यच्छतः ______ परथमः लट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  पूजयाम प्रथमः लङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत ।
पञ्चदश - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत ।
२३ - ______


सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


सङ्ख्याः अक्षरैः लिखत -
५८ - ______ 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

लकारं लिखत ।
तत्प्रा यतस्व । - ______


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


लकारं लिखत ।
आचार्यः तं प्रणनाम - ______ 


लकारं लिखत ।
वयं वृत्त्यर्थं कार्यरताः स्याम । 


सङ्ख्याः अक्षरैः लिखत।

३० - ______


सङ्ख्या अक्षरै: लिखत।

१८


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

मृगः = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×