हिंदी

योग्यं पर्यायं चिनुत । त्वं धनुः ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 

विकल्प

  • त्यज

  • त्यजतु

MCQ
रिक्त स्थान भरें

उत्तर

त्वं धनुः त्यज

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


विरुद्धार्थकशब्दान्‌ लिखत।

उपकारकम्‌ × ______ 


मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 

उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 


सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
धनधान्यपुष्पफलानि ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
लगुडहस्तः ______ ______

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ______ बलवत : द्वितीया

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मदान्धः ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
ब्रू (२ उ.) वदति लङ्‌  ______ अब्रूताम् अब्रुवन्

प्रश्ननिर्माणं कुरुत।
धेनुः वास्तविकी एव ।


प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।


सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लड् ______ ______ अभवत् प्रथमः

धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् गमिष्यसि ______ ______ मध्यमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
चरमबिन्दुः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

 समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 पूर्णानदी ______ ______

प्रश्ननिर्माणं कुरुत।
पदवी मया प्राप्ता ।


सूचनानुसारं कृती: कुरुत ।
अहं वाणिज्यशाखाया: स्नातकः । (बहुवचने परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -

६  - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
४२ - ______ 


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
भलूकवेषधारी ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


सङ्ख्या अक्षरै: लिखत।

१८


सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×