हिंदी

समासविग्रहं कुरुत समस्तपदम् विग्रहवाक्यम् समासनाम क्षुद्रबुद्धिः ______ ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______
व्युत्पत्ति

उत्तर

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः क्षुद्रा बुद्धिः यस्य सः बहुव्रीहिः
कर्मधारयः
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [पृष्ठ १८]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 5.7 | पृष्ठ १८

संबंधित प्रश्न

सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)


सन्धिविग्रहं कुरुत।
मरणमस्तु ।


सन्धिविग्रहं कुरुत।
अद्यैव ।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
धनधान्यपुष्पफलानि ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
मृगशृगालौ ______ _____

सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

प्रश्ननिर्माणं कुरुत।
सर्कसस्वामिनः विवशता मया अवगता ।


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ गृध्रौ ______ द्वितीया

नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ धन्विभ्यः पञ्चमी

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
चरमबिन्दुः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
आयतलोचना ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृध्रराज : ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


सूचनानुसारं कृती: कुरुत ।
पदवी अपि प्राप्ता मया । (प्रयोगपरिवर्तनं कुरुत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शसेव्यःतृ / शानच्
सेव् (१ आ. प.) सेवितः सेवितवान् ______ ______

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ समीपे सुभाषितसङ्यरहं दृष्टा मया चिन्तितम्‌ । (भवत्यै/भवत्याः)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
भरतमुनिः ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
७२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
८२ - ______


सङ्ख्याः अक्षरैः लिखत -
९२ - ______ 


लकारं लिखत ।
अह प्रसन्ना भविष्यामि ।- ______


लकारं लिखत ।
त्वं स्चनां द्रष्टं शक्नोषि


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

सूचनानुसारं कृती: कुरुत।

छात्र: लेखं लिखति। (अध्यापक:) (णिजन्तं कुरुत।)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×