हिंदी

लकारं लिखत ।त्वं स्चनां द्रष्टं शक्नोषि । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

लकारं लिखत ।
त्वं स्चनां द्रष्टं शक्नोषि

एक शब्द/वाक्यांश उत्तर

उत्तर

त्वं स्चनां द्रष्टं शक्नोषि - लट् लकार

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 0: सुगमसंस्कृतम् :। - पुनःस्मारणम्‌ तथा अभ्यासः । [पृष्ठ ६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 0 सुगमसंस्कृतम् :।
पुनःस्मारणम्‌ तथा अभ्यासः । | Q 2.8 | पृष्ठ ६

संबंधित प्रश्न

मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


पूर्वपदं लिखत ।
मृगोऽब्रवीत्‌ = ______ + अब्रवीत्‌


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

क्रियापद्तालिकां पूरयत 

ए.व. द्विव. ब.व पुरुष: लकार :
स्पृहयेत्‌ ______ ______ प्रथमः विधिलिङ्‌

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ चिन्तयामहे उत्तमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सविनयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 जपाकुसुमम् ______ _____

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
ब्रू (२ उ.) वदति लङ्‌  ______ अब्रूताम् अब्रुवन्

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।


प्रश्ननिर्माणं कुरुत।
महिला मयि पाषाणखण्डान् अक्षिपत् ।


सन्धिविग्रहं कुरुत ।
ददर्शायतलोचना ।


सूचनानुसारं कृती: कुरुत
रावणः खड्गमुद्धृत्य पक्षौ अच्छिनत् ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


प्रश्ननिर्माणं कुरुत
आचार्यः स्तोत्रं रचितवान् ।


सूचनानुसारं कृती: कुरुत
मात्रे प्रतिश्रुत्य सः गृहाद् निरगच्छत् ।
(पूर्वकालकवाचकं निष्कासयत ।)


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृध्रराज : ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ लिखेतम्‌ ______ मध्यमः विधिलिङ्‌

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अक्षरैः लिखत। 

७५ 


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
१८ - ______ 


सङ्ख्याः अक्षरैः लिखत -

६८ - 


सङ्ख्याः अक्षरैः लिखत 
७८ - ______


लकारं लिखत ।
मित्र छिन्धि मम बन्धनम्‌ ।- ______


सङ्ख्याः अक्षरैः लिखत।

३० - ______


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

कुसुमम्‌ = ______।


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

मृगः = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×