हिंदी

सूचनानुसारं कृती: कुरुत। शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)

व्याकरण

उत्तर

शिशिर-ऋतौ पद्यानि व्यकसन्।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [पृष्ठ २६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 10. (ई) | पृष्ठ २६

संबंधित प्रश्न

योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 


प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सन्धिविग्रहं कुरुत ।
बकास्तत्र


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

नामतालिकां पूरयत

ए.व.  द्विव. ब.व. विभक्तिः
______ त्वचोः ______ षष्ठी

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
सूक्ष्मकणाः ______ ______

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
दा (३ उ.) यच्छति लट्
लोट् 
______ ददाते
ददते
दत्तम्
दत्त

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ ताः प्रथमा

सूचनानुसारं कृती: कुरुत
रावणः खड्गमुद्धृत्य पक्षौ अच्छिनत् ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


सूचनानुसारं कृती: कुरुत
मात्रे प्रतिश्रुत्य सः गृहाद् निरगच्छत् ।
(पूर्वकालकवाचकं निष्कासयत ।)


सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पृष्ठतः ______ युवकाः गोष्ठिषु रताः ।


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 यमराजसहोदरः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 रामाभिषेकः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सुभाषितसद्ग्रहः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
सर्वधर्माः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
सहते ______ ______ प्रथमः लद्‌ 

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ ______  गमिष्यामः उतमः लट्‌

सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अक्षरैः लिखत -
९३ - ______


सङ्ख्याः अक्षरैः लिखत -
५२ - ______


सङ्ख्याः अक्षरैः लिखत -
८२ - ______


सङ्ख्याः अक्षरैः लिखत -
९८ - ______ 


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


लकारं लिखत ।
आत्मा कृतार्थतां लभताम्‌ ।


मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथवकुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जूषा - अकथयत्‌, मुक्तः, जानाति, भेतव्यम्‌, वहतु)


सङ्ख्या अक्षरै: लिखत।

१८


मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 

क्रियापदम्‌ धातुसाधित विशेषणम्‌
______ ______

(मञ्जूषा - आनयति, हत:, अगच्छत्‌, कर्तव्यम्‌, भवेत्‌)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×