हिंदी

नामतालिकां पूरयत । ए.व. द्विव. ब.व. विभक्तिः संन्यासिनि ______ ______ चतुर्थी - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि
रिक्त स्थान भरें

उत्तर

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि संन्यासिनोः संन्यासिषु सप्तमि
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: स एव परमाणुः। (संवादः) - भाषाभ्यासः [पृष्ठ २९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 5 स एव परमाणुः। (संवादः)
भाषाभ्यासः | Q 8.2.1 | पृष्ठ २९

संबंधित प्रश्न

सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______


सुचननुसारं कृतीः कुरुत ।

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम्‌ अकरोत्‌ । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।)


सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चिन्ताकुल : ______ ______

समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रजाहितदक्षः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्षुद्रबुद्धिः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भुजगयमिता: ______ _____

सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)


सूचनानुसार कृती: कुरुत ।
अहं विस्तरेण पठितुम् इच्छामि । (वाक्यं लङ्लकारे परिवर्तयत ।)


ए.व.  द्विव. ब.व. विभक्तिः
______ ______ वर्त्मानि प्रथमा

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ धारयेथाम्‌ ______ मध्यमः लोट्‌

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहवाक्यम् समासनाम
बालसूर्यबिम्बम् ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

समानार्थकशब्दान् लिखत।

वेदना - ______


प्रश्ननिर्माणं कुरुत।
महिला मयि पाषाणखण्डान् अक्षिपत् ।


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् गमिष्यसि ______ ______ मध्यमः

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

सूचनानुसारं कृती: कुरुत ।
______ नमः । (‘वैद्यराज’ शब्दस्य योग्यं रूपं लिखत)


सूचनानुसारं कृती: कुरुत ।
यो जानाति स पण्डितः । (बहुवचने परिवर्तयत।)


सन्धिविग्रहं कुरुत।
याचको वा = ______ + वा।


प्रश्ननिर्माणं कुरुत।
श्लोकेषु व्यवस्थापनशास्त्रस्य मूलतत्त्वानि निर्दिष्टानि ।


सूचनानुसारं कृती: कुरुत।

छात्राः संस्कृतमपि पठितुं शक्नुवन्ति। (एकवचने परिवर्तयत।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
पा-पिब् (१ प.प.) ______ ______ पेयः पिबन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
विशेषार्हता ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
आसीत्‌ ______ ______ प्रथमः लङ्‌

सङ्ख्याः अङ्कैः लिखत। 

नवसप्ततिः


सङ्ख्याः अक्षरैः लिखत 
५६- ______

सङ्ख्याः अक्षरैः लिखत -
४८ - ______


सङ्ख्याः अक्षरैः लिखत -
५८ - ______ 


सङ्ख्याः अक्षरैः लिखत -

६८ - 


समासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
व्याघ्रभल्लूको ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×