हिंदी

सुचननुसारं कृतीः कुरुत । भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम्‌ अकरोत्‌ । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सुचननुसारं कृतीः कुरुत ।

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम्‌ अकरोत्‌ । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।)

संक्षेप में उत्तर

उत्तर

भूम्याः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम् अकरोत् | 

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: आद्यकृषक : पृथुवैन्यः। (गद्यम्) - भाषाभ्यासः [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 6. ( ई) | पृष्ठ १०

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अपरिचितः ______ _____

सूचनानुसार कृती: कुरुत ।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


सूचनानुसार कृती: कुरुत।

भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।) 


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कणादमुनि: ______ ______

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ शाखिनौ  ______ प्रथमा

नामतालिकां पूरयत 

ए. व. द्विव ब.व. विभक्तिः
सवितरम् ______  ______ द्वितीया

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ज्ञा (९ उ.प.) अवगच्छति लट् लोट्  जानीते ______ जानाते
जानावहै
______ जानामहै

तालिकां पूरयत

धातवः अर्थ : लकार: एकवचनम् द्विवचनम् बहुवचनम्
ग्रह (९ उ.) स्वीकरोति लट् गृह्णामि गृह्णीव: ______

प्रश्ननिर्माणं कुरुत।
अहं बालैः सह पत्रक्रीडायां मनः आसम् ।


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

सन्धिविग्रहं कुरुत। 
ततस्सा ।


सूचनानुसारं कृती: कुरुत
सीता वनस्पतिगतं गृधं ददर्श (लङ्-लकारे परिवर्तयत ।)


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______

सपासविग्रहं कुरुत । 

समस्तपदम् विग्रहः समासनाम
कविपण्डिताः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सपरिवारम् ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
 अनिच्छा ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌

धातुसाधित -विशेषण- तालिकां पूरयत।

धातुः क्त क्तवन्‌ कृत्या शत्‌/शानच्‌ 
खाद्‌ (९ प.प.) खादितः खादितवान्‌ ______ ______

सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत -
८० - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


सङ्ख्याः अक्षरैः लिखत -
२ - ______ 


सङ्ख्याः अक्षरैः लिखत -
६२ - ______


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
महाविद्यालयः ______ ______

सङ्ख्या: अङ्कैः लिखत।

षटत्रिंशत्‌ - 


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

मृगः = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×