English

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, भवान्‌। पिता अधुना इमं तण्डुलं विभज। अर्णवः तात, कियान्‌ लघुः अस्ति एष:। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, भवान्‌।
पिता  अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया।
पिता  इतोऽपि लघुतर: भाग: कर्तू शक्यते वा?
अर्णवः यदि क्रियते तर्हिं चूर्ण भवेत्‌ तस्य।
पिता  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:।
अर्णवः द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु?
पिता  सत्यम्‌। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन कि किम्‌ उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीम:।
पिता  कणादमुनिना प्रतिपादितम्‌-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता।

(1) अवबोधनम्। (4 तः 3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)

(1) अणुभ्यः ______  परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:) 

(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)

(ख) पूर्णवाक्येन उत्तरं लिखत। (1)

परमाणुसिद्धान्त: केन महर्षिणा कथित:?

(ग) वाक्यं पुनरलिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत। (1)

अर्णव: पाकगृहात्‌ मोदकान्‌ आनयति। 

(घ) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृत:? (1)

(2) शब्दज्ञानम्‌ (3 तः 2)

(क) गद्यांशात्‌ 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)

(ख) गद्यांशात्‌ विशेषणं चित्वा लिखत। (1)

(1) ______ घटक:।

(2) ______ तत्वम् ।

(ग) पूर्वपदं लिखत।  (1)

(1) इतोडपि = ______ + अपि।

(2) तथेति = ______ + इति।

(3) पृथक्करणम्‌। (2)

जालेखायित्रं पूरयत।

Chart
Fill in the Blanks
One Line Answer

Solution

(1)

(क)

(1) अणुभ्यः सूक्ष्मतरा: परमाणवः।

(2) तेन परमाणोः व्याख्या कृता।

(ख) परमाणुसिद्धान्त कणादमहर्षिणा कथितः।

(ग) अर्णव: पाकगृहात्‌ मोदकान्‌ आनयति -  असत्यम्‌

(घ) एषः गद्यांशः 'स एव परमाणुः' इति पाठत्‌ उद्धृतः।

(2) 

(क) तृतीया विभकत्यन्तपदे-

(i) त्वया, (ii) तेन, (iii) महर्षिणा, (iv) कणादेन, (v) कणादमुनिना ।

(ख)

(i) अन्तिमः षटकः।

(ii) मूलं तत्वम्‌।

(ग)

(i) इतोऽपि = इतः + अपि

(ii) तथेति = तथा + इति।

(3)

shaalaa.com
स एव परमाणुः।
  Is there an error in this question or solution?
2021-2022 (March) Set 1

RELATED QUESTIONS

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

पिता: अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एषः। पश्यतु, एतस्य भागद्वयं यथाकथमपि कतं मया।
पिता:  इतोऽपि लघुतरः भागः कर्तुं शक्यते वा ?
अर्णवः  यदि क्रियते तर्हि चूर्णं भवते तस्य।
पिता:  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतरः भागः प्राप्तु न
शक्यते सः एव परमः अणुः।
अर्णवः द्रव्यस्य अन्तिमः घटकः मूलं तत्तवं च परमाणुः, सत्यं खलु ?
पिता:  सत्यम्‌ अयं खलु कणादमहरषैः सिद्धान्त। अपि जानासि ? परमाणुः द्रव्यस्य मूलकारणम्‌
इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्रायः चिस्तपूवं पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन किं किम्‌ उक्तं परमाणुविषये ? वयं तु केवलं तस्य महाभागस्य
नामधेयम्‌ एव जानीमः।
पिता: कणादमुनिना प्रतिपादितम्‌-परमाणुः अतीन्द्रियः, सृकषमः, निरवयवः, नित्यः, स्वयं
व्यावर्तक च। वैशेषिकसूत्राणि' इति स्वग्रन्थं तेन परमाणोः व्याख्या कृता।

(1) अवबोधनम्‌। (3 तः 2)    (2)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   (1)

  1. ______ द्रव्यस्य मूलकारणम्‌। (परमाणु/विज्ञानं)
  2. ______ इमं तण्डुलं विभज। (अनन्तरं/अधुना)

(ख) पूर्णवाक्येन उत्तरं लिखत।  (1)

'परमाणुसिद्धान्तः केन महर्षिणा कथितः?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  (1)

वयं तु केवलं तस्य महाभागस्य ग्रामम्‌ एव जानीमः।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।  (2)


पूर्णवाक्येन उत्तरं लिखत।

अर्णवः पाकगृहात् किम् आनयति?


पूर्णवाक्येन उत्तरं लिखत ।
कः परमाणुः?


पूर्णवाक्येन उत्तरं लिखत ।
परमाणुसिद्धान्तः केन महर्षिणा कथितः?


पूर्णवाक्येन उत्तरं लिखत।

महर्षेः कणादस्य मतानुसारं परमाणोः व्याख्या का?


सूचनानुसार कृती: कुरुत।

त्वं द्रष्टुं शक्नोषि। (‘त्वं’ स्थाने ‘भवान्’ योजयत।)


सूचनानुसार कृती: कुरुत।

सम्यग् उक्तं त्वया। (वाच्यपरिवर्तनं कुरुत।)


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरं लिखत।

महर्षिः कणादः परमाणु विषये किं प्रतिपादितवान्?


माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?


समानार्थकशब्दान् लिखत ।
विश्वम् - ______  


समानार्थकशब्दान् लिखत।

पिता - ______


समानार्थकशब्दान् लिखत ।
नामधेयम् - ______ 


समानार्थकशब्दान् लिखत।

सूर्यः - ______ 


विरुद्धार्थकशब्दान् अन्विष्य लिखत।

सत्यम् × ______।


विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अन्तिमः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)


विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अनित्यः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)


विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
लघुः x ______ 
(आद्यः, गुरः, नित्यः, असत्यम्‌, स्थूलः)


रजसः ______ भागः परमाणुः। 


गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।)
अर्णवः पितः, अस्माकम्‌ उद्यानाद्‌ जपाकुसुमम्‌ आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः।
पिता सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम्‌ अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।)
पिता कि दृष्टं त्वया?
अर्णवः  पितः, अद्भुतम्‌ एतत्‌। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते।
पिता अर्णव, एतानि परागकणानाम्‌ अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद्‌ विश्वं परमाणुभ्यः निर्मितम्‌। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते।
अर्णवः परमाणुः नाम किम्‌?
पिता अस्तु। कथयामि। मुष्टिमात्रान्‌ तण्डुलान्‌ महानसतः आनय।
अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, तात।

(1) अवबोधनम्‌। (3 तः 2)    3

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।     1

(1) एतद्‌ विश्वं ______ निर्मितम्‌। (तण्डुलेभ्यः/परमाणुभ्यः)

(2) अर्णवः उद्यानात्‌ ______ गृहीत्वा प्रविशति। (कमलं/जपाकुसुमं)

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।      1

परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।

(ग) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृतः?     1

(2) प्रवाहि जालं पूरयत।       2

(तण्डुलान्‌ आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्व प्रविशति।, परमाणुविषये पृच्छति।)


विरुद्धार्थक शब्दान्‌ लिखत।

अनित्यः × ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×