Advertisements
Advertisements
Question
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडावः। |
दारकः | (सकरुणम्) रदनिके ! किं मम एतया मृक्तिकाशकटिकया; तामेव सौवर्णशकटिकांदेहि। |
रदनिका | (सनिर्वेदं निःश्वस्य) जात! कूतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया करीडिष्यसि। |
Answer in Brief
Solution 1
Radanika | O child, come, let us play with this cart. |
Child | (Crying) O Radankka, what is the use of this earthen cart to me? Give me the same golden cart. |
Radanika | (after sighing sadly), O boy, what association do we have, with gold? If your father becomes rich again, then you will play with the golden cart. |
shaalaa.com
Solution 2
रदानिका | बाळा, चल, या गाडीशी खेळू या. |
बाळा | (रडत) अरे राडांक्का, या मातीच्या गाडीचा मला काय उपयोग? तीच सोन्याची गाडी मला दे. |
रदानिका | रदानिका (दुःखी उसासा टाकून) अरे मुला, सोन्याशी आमचा काय संबंध? जर तुझा बाप पुन्हा श्रीमंत झाला तर तू सोन्याच्या गाडीशी खेळशील. |
shaalaa.com
संस्कृतनाट्यस्तबकः।
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया सरलार्थं लिखत।
वैखानस: | (राजानम् अवरुध्य) राजन्! आश्रममृगोऽयं, न हन्तव्य:, न हन्तव्य:। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्त | प्रतिसंहत एष: सायक:। (यथोक्तं करोति) |
वैखानस: | राजन्! समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्मताम् आतिथेय: सत्कार:। |
माध्यमभाषया उत्तरं लिखत
दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?
माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?
माध्यमभाषया उत्तरं लिखत।
शक्रस्य कपटं विशदीकुरुत।
माध्यमभाषया सरलार्थं लिखत।
(ततः प्रविशति वैखानसः, अन्यौ तापसौ च) | |
वैखानसः | (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्तः | प्रतिसंहृत एष: सायक:। (यथोक्तं करोति) |
वैखानसः | राजन्! समिदाहरणाय प्रस्थिता वयम्। |
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडाव:। |
दारक: | (सकरुणम्) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि। |
रदनिका | (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि। |