Advertisements
Advertisements
Question
माध्यमभाषया उत्तरं लिखत।
शक्रस्य कपटं विशदीकुरुत।
Solution 1
English:
Arjun was Indra's son. Indra realizes that if Arjuna is not to be defeated by Karna in the battle, Karna must be stripped of his congenital gift of immortality (armour and earrings). He approaches Karna disguised as a monk-beggar after deciding to take advantage of his well-known charity. He tells Karna that he expected large alms but does not say what he wanted. After paying obeisance, Karna foregoes the usual etiquette of blessing as: 'live long. Instead, he blesses him in an unusual way, saying, 'Let your fame last as long as the Sun, Moon, Himalaya, and the ocean.'
Solution 2
मराठी:
अर्जुन हा इंद्राचा मुलगा होता. इंद्राला कळले की जर अर्जुनाला कर्णाकडून युद्धात पराभूत करायचे नसेल तर कर्णाला त्याची जन्मजात अमरत्वाची देणगी (कवच आणि कानातले) काढून टाकले पाहिजे. त्याच्या सुप्रसिद्ध दानधर्माचा लाभ घेण्याचे ठरवून तो भिक्षू-भिक्षूच्या वेशात कर्णाकडे जातो. तो कर्णाला सांगतो की त्याला मोठी भिक्षा अपेक्षित आहे पण त्याला काय हवे आहे ते सांगत नाही. नमस्कार केल्यावर, कर्ण आशीर्वादाचा नेहमीचा शिष्टाचार सोडून देतो: 'दीर्घकाळ जगा. त्याऐवजी, तो त्याला असामान्य पद्धतीने आशीर्वाद देतो, 'तुझी कीर्ती सूर्य, चंद्र, हिमालय आणि महासागर असेपर्यंत टिकू दे.'
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया सरलार्थं लिखत।
वैखानस: | (राजानम् अवरुध्य) राजन्! आश्रममृगोऽयं, न हन्तव्य:, न हन्तव्य:। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्त | प्रतिसंहत एष: सायक:। (यथोक्तं करोति) |
वैखानस: | राजन्! समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्मताम् आतिथेय: सत्कार:। |
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडावः। |
दारकः | (सकरुणम्) रदनिके ! किं मम एतया मृक्तिकाशकटिकया; तामेव सौवर्णशकटिकांदेहि। |
रदनिका | (सनिर्वेदं निःश्वस्य) जात! कूतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया करीडिष्यसि। |
माध्यमभाषया उत्तरं लिखत
दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?
माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?
माध्यमभाषया सरलार्थं लिखत।
(ततः प्रविशति वैखानसः, अन्यौ तापसौ च) | |
वैखानसः | (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्तः | प्रतिसंहृत एष: सायक:। (यथोक्तं करोति) |
वैखानसः | राजन्! समिदाहरणाय प्रस्थिता वयम्। |
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडाव:। |
दारक: | (सकरुणम्) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि। |
रदनिका | (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि। |