Advertisements
Advertisements
Question
साहाव्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।
(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)
Solution
एतत् चित्रं रेलस्थानकस्य अस्ति। पुस्तकभाण्डारे एकः विक्रेता पुस्तकानि विक्रीणीते । एकः भारवाहकः रेलयानात् अवरोहति। केचन जनाः पुस्तकानि वृत्तपत्रं पठन्ति। एका महिला रेलयाने आरोहति। केचन जनाः उपविशन्ति।मनुष्यः वृत्तपत्रं पठति। रेलस्थानके एका घटी अपि दृश्यते ।
भारवाहकः भारं वहति। विक्रेता कमपि विक्रीणीते। एकः मनुष्यः पेरिकां समीपे स्वीकृत्य पुरतकं पठति। व्यापृत-कालस्य इदं चित्रं सत्यमेव मनोहरम्।
APPEARS IN
RELATED QUESTIONS
चित्रवर्णनम् करोतु।
(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)
चित्रवर्णनम् करोतु।
(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)
चित्रवर्णनम् करोतु।
(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)
चित्रवर्णनम् करोतु।
साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)
साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)