English

साहाव्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत । (मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

साहाव्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।

(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)

Answer in Brief

Solution

एतत्‌ चित्रं रेलस्थानकस्य अस्ति। पुस्तकभाण्डारे एकः विक्रेता पुस्तकानि विक्रीणीते । एकः भारवाहकः रेलयानात्‌ अवरोहति। केचन जनाः पुस्तकानि वृत्तपत्रं पठन्ति। एका महिला रेलयाने आरोहति। केचन जनाः उपविशन्ति।मनुष्यः वृत्तपत्रं पठति। रेलस्थानके एका घटी अपि दृश्यते ।

भारवाहकः भारं वहति। विक्रेता कमपि विक्रीणीते। एकः मनुष्यः पेरिकां समीपे स्वीकृत्य पुरतकं पठति। व्यापृत-कालस्य इदं चित्रं सत्यमेव मनोहरम्‌।

shaalaa.com
चित्रवर्णनम्।
  Is there an error in this question or solution?
2021-2022 (March) Set 1

APPEARS IN

RELATED QUESTIONS

चित्रवर्णनम्‌  करोतु।

(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।


साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)


साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×