Advertisements
Advertisements
Question
साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)
Answer in Brief
Solution
एतत् चित्रं रेलस्थानकस्य अस्ति। स्थानके 'अमोद एक्सप्रेस' यानं तिष्ठति। पुस्तकभाण्डारे एकः विक्रेता पुस्तकानि विक्रीणीते। यानात् बालकः अवतरति। समीपे भारवाहकः भारं वहति। पुस्तकभाण्डारे समीपे एकः मनुष्यः वृत्तपत्रं पठति। रेलस्थानके एका घटी अपि दृश्यते । वटकविक्रेता वटकानि विक्रीणाति। कोऽपि आसन्दे कोऽपि पेटिकायाः उपरि उपविशति। एका बालिका जलं पिबति। फलविक्रेताया करण्डके फलानि दृश्यन्ते। रेलस्थानकस्य एतत् चित्रं सत्यमेव व्यापृतकालस्य दृश्यम्।
shaalaa.com
चित्रवर्णनम्।
Is there an error in this question or solution?