English

साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत। (मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)

Short Answer

Solution

अस्मिन् चित्रे ग्रामीणजीवनस्य विविधक्रियाः दर्शिताः सन्ति।

कश्चित् कृषकः धान्यं वहति वहनयन्त्रेण, यत् कृषिकार्यस्य सहायकं भवति। महिला भूमौ संमार्जयति, सा ग्रामीणवातावरणस्य शुचितां रक्षति। गोधनं ग्रामपथे चलति, यत्र गोपालकः तेषां रक्षणं करोति। युवकः कूपात् जलं भ्रामयति, तेन जलस्यावश्यकता पूर्तिः भवति। वृद्धः काष्ठानि चिर्णवान् तिष्ठति, यत् सन्ध्याकाले अग्निः प्रज्वाल्यते।

shaalaa.com
चित्रवर्णनम्।
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

साहाव्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।

(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)


चित्रवर्णनम्‌  करोतु।

(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।


साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×