Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु सा तदा करुणा वाचो विलपन्ती सुदुःखिता। अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयं |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत । (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत।
'अयं न भक्तो' इति प्रहेलिकायाः उत्तरं किम्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(1) वनस्पतिगतः | सीता |
(2) आयतलोचना | रावणः |
गृध्रः |
(ग) पूर्वपदं लिखत।
(1) मरणमस्तु = ______ + अस्तु।
(2) याचतेऽयम् = ______ + अयम्।
(2) मञ्जूषात: उचितं शब्दं चित्वा स्तम्भपुरणं कुरुत। 2
नीतिनिपुणाः | ...... | ...... | वा |
...... | अद्यैव | ...... | वा |
(मञ्जूषा - मरणम्, निन्दन्तु, युगान्तरे, स्तुवन्तु)
उत्तर
(1)
(क)
‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं “लोकयानवाहकः ।
(ख)
विशेषणम् | विशेष्यम् |
(1) वनस्पतिगतः | गृध्रः |
(2) आयतलोचना | सीता |
(ग)
(1) मरणमस्तु = मरणम् + अस्तु।
(2) याचतेऽयम् = याचते + अयम्।
(2)
नीतिनिपुणाः | निन्दन्तु | स्तुवन्तु | वा |
मरणम् | अद्यैव | युगान्तरे | वा |