मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌अद्यैव वा मरणमस्तु युगान्तरे वान्याय्यात्पथः प्रविचलन्ति पदं न धीराः।। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।।

सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना॥

अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि।

धनं जनेभ्यः किल याचतेऽयं
न याचको वा न च निर्धनो वा।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत । (3 तः 2)    2

(क) पूर्णवाक्येन उत्तरं लिखत।

'अयं न भक्तो' इति प्रहेलिकायाः उत्तरं किम्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

विशेषणम्‌ विशेष्यम्‌
(1) वनस्पतिगतः सीता
(2) आयतलोचना रावणः 
  गृध्रः

(ग) पूर्वपदं लिखत। 

(1) मरणमस्तु = ______ + अस्तु।

(2) याचतेऽयम्‌ = ______ + अयम्‌।

(2) मञ्जूषात: उचितं शब्दं चित्वा स्तम्भपुरणं कुरुत।      2

नीतिनिपुणाः ...... ...... वा
...... अद्यैव ...... वा

(मञ्जूषा - मरणम्, निन्दन्तु, युगान्तरे, स्तुवन्तु) 

आकलन

उत्तर

(1) 

(क) 

‘अयं न भक्तो’ इति प्रहेलिकाया: उत्तरं “लोकयानवाहकः ।

(ख) 

विशेषणम्‌ विशेष्यम्‌
(1) वनस्पतिगतः गृध्रः 
(2) आयतलोचना सीता

(ग)

(1) मरणमस्तु = मरणम् + अस्तु।

(2) याचतेऽयम्‌ = याचते + अयम्‌।

(2)

नीतिनिपुणाः निन्दन्तु स्तुवन्तु वा
मरणम् अद्यैव युगान्तरे वा
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×