मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

धातुसाधित-विशेषण-तालिका। धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ वन्द्‌ (1 आ.प.) वन्दितः ...... वन्दनीयः ...... - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातुसाधित-विशेषण-तालिका। 

धातुः क्त  क्तवतु कृत्याः  शतृ/शानच्‌
वन्द्‌ (1 आ.प.) वन्दितः ...... वन्दनीयः ......
व्याकरण

उत्तर

धातुः क्त  क्तवतु कृत्याः  शतृ/शानच्‌
वन्द्‌ (1 आ.प.) वन्दितः वन्दितवान्‌ वन्दनीयः वन्द्‌न 
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×