मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

धातुसाधित-विशेषण-तालिका। धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ मुच्‌-मुश्च् (६ उ.प.) ...... मुक्तवान्‌ मोचनीयः ...... - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातुसाधित-विशेषण-तालिका। 

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌
मुच्‌-मुश्च् (६ उ.प.) ...... मुक्तवान्‌ मोचनीयः ......
व्याकरण

उत्तर

धातुः क्त  क्तवतु कृत्याः  शतृ/शानच्‌
मुच्‌-मुश्च् (६ उ.प.) मुक्तः मुक्तवान्‌ मोचनीयः मुञ्चन्‌
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×