Advertisements
Advertisements
Question
पद्यांशं पठित्वा निर्दिष्टा: कृतीः कुरुत। (4)
भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषण: सखि सदा शेते च तस्योपरि। आर्ये मुज्च विषादमाशु कमले नाहं प्रकृत्या चला चेत्थं वै गिरिजासमुद्रसुतयो: सम्भाषणं पातु वः। स छिन्नपक्ष: सहसा रक्षसा रौद्रकर्मणा। निपपात हतो गृध्रो धरण्यामल्पजीवित:।। यथा चतुर्भि: कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनै:। तथा चतुर्भि: पुरुष: परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा।। |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2) (2)
(क) पूर्णवाक्येन उत्तरं लिखत। (1)
‘भिक्षुः क्वास्ति’ अस्मिन् श्लोके कयो: सम्भाषणं वर्तते?
(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। (1)
अ | आ | |
(1) | अल्पजीवितः | रक्षसा |
(2) | रौद्रकर्मणा | सहसा |
गृध्रः |
(ग) सन्धिविग्रहं कुरुत। (1)
(1) तस्योपरि = ...... + ......।
(2) जालरेखाचित्रं पूरयत। (2)
Solution
(1)
(क) ‘भिक्षुः क्वास्ति’ अस्मिन् श्लोके गिरिजासमुद्रसुतयोः सम्भाषणं वर्तते।
(ख)
अ | आ | |
(1) | अल्पजीवितः | गृध्रः |
(2) | रौद्रकर्मणा | रक्षसा |
(ग)
(1) तस्योपरि = तस्य + उपरि।
(2)