English

पद्यांशं पठित्वा निर्दिष्टा: कृतीः कुरुत। (4) भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषण: सखि सदा शेते च तस्योपरि। आर्ये मुज्च विषादमाशु कमले नाहं प्रकृत्या चला - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

पद्यांशं पठित्वा निर्दिष्टा: कृतीः कुरुत।       (4)

भिक्षुः क्वास्ति बलेर्मखे

पशुपतिः किं नास्त्यसौ गोकुले

मुग्धे पन्नगभूषण:

सखि सदा शेते च तस्योपरि।

आर्ये मुज्च विषादमाशु

कमले नाहं प्रकृत्या चला

चेत्थं वै गिरिजासमुद्रसुतयो:

सम्भाषणं पातु वः।

स छिन्नपक्ष: सहसा रक्षसा रौद्रकर्मणा।

निपपात हतो गृध्रो धरण्यामल्पजीवित:।। 

यथा चतुर्भि: कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनै:।

तथा चतुर्भि: पुरुष: परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)          (2)

(क) पूर्णवाक्येन उत्तरं लिखत।          (1)

‘भिक्षुः क्वास्ति’ अस्मिन्‌ श्लोके कयो: सम्भाषणं वर्तते?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।          (1)

 
(1)  अल्पजीवितः  रक्षसा
(2)  रौद्रकर्मणा सहसा
    गृध्रः

(ग) सन्धिविग्रहं कुरुत।          (1)

(1) तस्योपरि = ...... + ......।

(2) जालरेखाचित्रं पूरयत।       (2)

Comprehension

Solution

(1) 

(क) ‘भिक्षुः क्वास्ति’ अस्मिन्‌ श्लोके गिरिजासमुद्रसुतयोः सम्भाषणं वर्तते।

(ख) 

 
(1)  अल्पजीवितः  गृध्रः
(2)  रौद्रकर्मणा रक्षसा

(ग) 

(1) तस्योपरि = तस्य + उपरि

(2) 

shaalaa.com
  Is there an error in this question or solution?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×