English

धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। रक्ष्‌ (1 प.प.) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

रक्ष्‌ (1 प.प.)

Grammar

Solution

ग्रामस्य रक्षणाय वीरः सदा तत्परः अस्ति।

shaalaa.com
वाक्यरचना
  Is there an error in this question or solution?
2023-2024 (March) Official

RELATED QUESTIONS

धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

विना - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

नमः


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

अधः - ____________


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

याच्‌ (1 आ.प.)


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

कथ्‌ (उ. प.) 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

प्रति + श्रु (प. प.)


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।

स्निह्‌ - ______ 


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

रुच्‌


विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

कृते - 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

वि + रम्‌ (1 पप.) - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

स्निह्‌


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

परितः - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

उपरि - ______


विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

अलम्‌ 


विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

स्निह्‌ (4 प.प.) -


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत। 

स्पृह्‌ (10 उ.प.) - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत। 

गम्‌ - (गच्छ्‌) (१ प.प.) 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×