हिंदी

रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते । (यत:) ______ सर्वार्थसाधनम् । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते । 
(यत:) ______ सर्वार्थसाधनम् ।   

रिक्त स्थान भरें

उत्तर

शुकसारिका: आत्मनः मुखदोषेण बध्यन्ते । तत्र बका : न बध्यन्ते । 
(यत:) मौनं सर्वार्थसाधनम् । 

shaalaa.com
अभ्यासपत्र​म् - १।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [पृष्ठ १८]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 4. (आ) | पृष्ठ १८

संबंधित प्रश्न

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता । 


वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।

क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।


उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।


उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।


क्रमेण योजयत ।
१. क्षेत्रे बीजानां वपनम्
२. भूमेः उर्वरीकरणम् ।
३. जलव्यवस्थापनम् ।
४. नदीमार्गस्य अवरोधनम् ।


क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कल्याणकारी ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
पृथुभूपस्य प्रजाजनाः सन्तुष्टाः अभवन् यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत -

जम्बूकः मनसि आनन्दितः यतः ______।


लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः


लकारं लिखत 
पादानस्त्धीकृत्य तिष्ठ । 


लकारं लिखत 
लक्ष्मीः समाविशतु गच्छतु वा ।


विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1  चिन्तया आकुलः षष्ठौ तत्पुरुषः.
2 धनं च धान्यानि चपुष्पाणि च फलानि च पञ्चमी तत्पुरुषः
3 चोरलुण्ठकेभ्यः भयम्‌ इतरेतरःद्रन्द्रः
4

प्रजाहिते दक्षः

तृतीया - तत्पुरुष
5  जलस्य व्यवस्थापनम्‌ कर्मधारयः
6 प्रयागं नाम क्षेत्रम्‌ सप्तमी -तत्पुरुषः

विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1 मृगः च शगालः च सप्तमी तत्पुरुषः
2 क्षुद्रा बुद्धिः यस्य सः कर्मधारयः
3 विद्यया विहीनः अव्ययीभावः
4 नीत्यां निपुणाः तृतीया-तत्पुरुषः
5 अहनि अहनि बहुव्रीहिः
6 विविधानि बीजानि इतरेतदद्वन्द्व

विग्रहवाक्याणां समासनामभिः मेलनं करुत। 

  समासविग्रहः समासनाम
न परिचितः षष्ठी-तत्पुरुषः
लगुडं हस्ते यस्य सः बहुव्रीहिः
शुकाः च सारिकाः च इतरेतरद्वन्द्वः
क्षेत्राणां पतिः नञ्‌-तत्पुरुषः

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत 
त्व धनुः ______ । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत्‌ ______ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान्‌ अपि अपरिचितः एव ______।


योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।


धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।


त्वम्‌ आत्मानं मृतवत्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×