Advertisements
Advertisements
प्रश्न
विग्रहवाक्याणां समासनामभिः मेलनं करुत ।
समासविग्रहः | समासनाम' | |
1 | मृगः च शगालः च | सप्तमी तत्पुरुषः |
2 | क्षुद्रा बुद्धिः यस्य सः | कर्मधारयः |
3 | विद्यया विहीनः | अव्ययीभावः |
4 | नीत्यां निपुणाः | तृतीया-तत्पुरुषः |
5 | अहनि अहनि | बहुव्रीहिः |
6 | विविधानि बीजानि | इतरेतदद्वन्द्व |
उत्तर
समासविग्रहः | समासनाम' | |
1 | मृगः च शगालः च | इतरेतदद्वन्द्व |
2 | क्षुद्रा बुद्धिः यस्य सः | बहुव्रीहिः |
3 | विद्यया विहीनः | तृतीया-तत्पुरुषः |
4 | नीत्यां निपुणाः | सप्तमी तत्पुरुषः |
5 | अहनि अहनि | अव्ययीभावः |
6 | विविधानि बीजानि | कर्मधारयः |
APPEARS IN
संबंधित प्रश्न
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।
उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।
उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।
क्रमेण योजयत ।
१. क्षेत्रे बीजानां वपनम्
२. भूमेः उर्वरीकरणम् ।
३. जलव्यवस्थापनम् ।
४. नदीमार्गस्य अवरोधनम् ।
क्रमेण योजयत ।
१. भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशा : अशक्ताः च ।
२. पुरोहितेन उपाय : कथितः ।
३. तत् दृष्ट्वा राजा चिन्ताकुलः जातः
४. एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत् ।
क्रमेण योजयत।
- मृगकाकयोः स्नेहेन निवासः।
- काकस्य उपदेशः।
- मृगकाकशृगालानाम् एकतर निवासः।
- शृगालस्य मृगेण सह मित्रता।
क्रमेण योजयत ।
१. क्षेत्रपतिना पाशयोजनम् ।
२. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम् ।
३. मृगस्य पाशबन्धनम् ।
४. मृगस्य प्रत्यहं क्षेत्रं गमनम् ।
क्रमेण योजयत ।
१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।
रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते ।
(यत:) ______ सर्वार्थसाधनम् ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
पृथुभूपस्य प्रजाजनाः सन्तुष्टाः अभवन् यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
क्षेत्रपति : मृगं बन्धनात् व्यमुञ्चत् यतः ______
लकारं लिखत
सर्वं वस्तुजातं वसुन्धरायाः उद्र एव वर्तते ।
लकारं लिखत
अहं प्रसन्ना भविष्यामि |
लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः ।
लकारं लिखत
पादानस्त्धीकृत्य तिष्ठ ।
विग्रहवाक्याणां समासनामभिः मेलनं करुत।
समासविग्रहः | समासनाम | |
१ | न परिचितः | षष्ठी-तत्पुरुषः |
२ | लगुडं हस्ते यस्य सः | बहुव्रीहिः |
३ | शुकाः च सारिकाः च | इतरेतरद्वन्द्वः |
४ | क्षेत्राणां पतिः | नञ्-तत्पुरुषः |
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत् ______ ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान् अपि अपरिचितः एव ______।
योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।
योग्यं वाच्यपर्यायं चिनुत।
अहं शब्दं करोमि।
धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।
त्वम् आत्मानं मृतवत् ______।