Advertisements
Advertisements
प्रश्न
योग्य-लिट्रूपैः वाक्यानि पूरयत
कंसं कृष्ण : ______। (हन्)
रिकाम्या जागा भरा
उत्तर
कंसं कृष्ण : जघान ।
shaalaa.com
लिट्।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
योग्य-लिट्रूपैः वाक्यानि पूरयत
अप्सरसः स्वर्गे ______।(नृत्)
योग्य-लिट्रूपैः वाक्यानि पूरयत
पुरा ऋषयः हिमालये ______ (वस्)
योग्य-लिट्रूपैः वाक्यानि पूरयत
वाल्मीकि रामायणं ______।(रच्)
योग्य - लिट्रूपैः वाक्यानि पूरयत।
व्यासः महाभारतं ______ (कथ्) गणेशः च ______ (लिख्) ।
योग्य - लिट्रूपैः वाक्यानि पूरयत।
गन्धर्वाः दुर्योधनं ______। (बन्ध)
योग्य –लिट्रूपैः वाक्यानि पूरयत्)
लवकुशौ श्रीरामं ______। (वन्द्)
योग्य- लिट्रूपैः वाक्यानि पूरयत् ।
अर्जुन : बाणं ______ । (मुच्)